पृष्ठम्:सिद्धान्तदर्पणः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थौधष्णाय नमः । अविभख । सिद्धान्तदर्पणः । अध्याधिकारः। . प्रथमः प्रकाशः । कायनम् । श्रीभूमाधवचऋचावनिश्चद्राभिरभ्युज्वलं श्रीकण्डप्रमुख़ासिलामरशिखाछापीठौपलम् । श्रीनीलाचलमौखिमनमानीलायमान माः श्रीभूमाधरितसरं भवतु नः प्रत्यूहहत्थुवातम् ॥ १ ॥ गाङ्गेयद्युतिभदालतया श्रीराधयामिति विद्युअघिमाधमापघनरुक् प्रेमामृतैकाबयम् । ससविलुसमक्षरधरपर पूतिपूर्णोत्तम श्रीवास्थमुपास्महे सुरुचिरं वेदान्तवेद्यं महः ॥ ३॥ अयति जगतीभर्धामाद्भुतं परमात ययुरपि जगलीषा यज्ञोमजाखविलावलौ । यवनिलजलज्योतिःौशीफ्राणुहोदर- स्फुरदपि सुरागयैः क्रीड़मिर्जरवतारकैः ॥ ३ ॥ श्रीभास्करप्रभृतिखेचरचवालं नत्वा गुई अपितरौ तदनुहाव्यः । Digitized by Google