पृष्ठम्:सिद्धान्तदर्पणः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ 104 } नयमप्रकाशस्य चिषष्टिसमझीकान् चिससि श्रीकपर्यन्तं मुद्रिताम् दश लीकान् विहाय एते लोका: निवेशयिसव्याः ।। क्वचिद्वहे दण्डपलप्रभेदमालोक्य यजिष्णु सुतो जमाद ! तिथ्यन्तनाड़ीनतबामौत्याचं खसिद्धान्त उदाजहार ॥ ६३ ॥ यद्भास्करस्तन्मतसिद्धपत्रं न सर्वदा दृक्तमतां यदेति । ततोऽधिकं कञ्चिदहं विशेष जुवे दुरूहे मिहिरग्रहेऽपि ॥ ६४ ॥ निष्पाद्य सूर्यग्रहमुक्तरीत्या स्पर्शासमध्यस्फुटसायका ये । ते स्ववलग्नापमशिञ्जिनीम्नास्त्रिज्योड़ता यष्टय एव लब्धाः ॥ ६५॥ परीकता सहकालत्या भक्ताः पलैरेव फलैर्युतोनः । लग्नापमेष्योः पृथगेकदिक्क क्रमान्निधोक्त; समपर्बकालः ॥ ६६ ॥ क्रमापकञ्चत् स पुन: पलैस्तैः वलम्बनज्यागुणितैः परासैः । युतीनिती विभिलग्नपश्चात् पूर्वस्थितेऽकें न तु वर्धमानः ॥६॥ स्पर्शादिके संस्कृतपर्वनामा स्याप्योऽथ मध्यो निजलम्बनेन । सुसंस्कृतः स्याद्वइमध्यकालस्तात्कालिकस्यष्टदिशाशुगस्य ॥ ६८ ॥ वर्गोत्थदं मध्यमयष्टिवर्गयुक्तात् स्वमध्यस्फुटदिक्शरः स्यात् । स्थित्य ईमानीय ततः स्वलम्नथुज्याहतं व्यासदलोधृतं तत् ॥ ६ ॥ अर्थातबाणहितयैकदि तडीनयुक्तं स्कृतपर्वयुग्मम् ।। स्पर्शान्तजं कामथान्यदिवे स्थित्यक्ष्योगार्धवियुग्युत तत् ॥७०॥ पर्बइयं लम्बनसंस्कृतचेत् स्पर्गे विमोचे समयः स्फुटः स्यात् । स्थित्यकेतुणाईलम्बद्युज्याहते त्रिज्यकया विभक्के ॥ ७१ ॥ पन्त लम्बनमकतः स्यात् खित्ययुग्मोनयुते तु दशैं । तात्कालिकेन्दोरसकृत् सहा तशम्बने स्मार्थिकमौक्षिके स्तः ॥७२॥ Digitized by Google