पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५०
[शैषिक
सिद्धान्तकौमुदीसहिता

नगरशब्दादुञ्स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । “कुत्सने -' इति किम् । नागराः ब्राह्मणाः ।

१३५३ । अरण्यान्मनुष्ये । (४-२-१२९)

वुञ् । अरण्याण्ण:' (वा २७८२) इत्यस्यापवादः । * पथ्यध्यायन्या यविहारमनुष्यहास्तिष्विति वाच्यम्' (वा २८१९) । आरण्यकः पन्था: अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । “वा गोमयेषु' (वा २८२०) । आरण्यकाः -आरण्याः वा गोमया

१३५४ । विभाषा कुरुयुगन्धराभ्याम् । (४-२-१३०)

वुञ् । कौरवक:-कौरवः । यौगन्धरकः-यौगन्धरः ।

१३५५ । मद्रवृज्योः कन् । (४-२-१३१)

जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ।

१३५६ । कोपधाद्ण । (४-२-१३२)

माहिषिकः |

१३५७ । कच्छादिभ्यश्च । (४-२-१३३)

देशवाचिभ्योऽण् । बुञादेरपवादः । काच्छः । सैन्धवः ।

१३५८ । मनुष्यतत्स्थयोर्वुञ् । (४-२-१३४)

कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् । “मनुष्य-' इति किम् । काच्छो गौः ।


ब्राह्मणा इति ॥ कत्र्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् । 'प्राचां ग्रामनगराणाम्' इति सूत्रभाष्ये नागर इत्युदाहरणात् । अरण्यान्मनुष्ये ॥ आरण्यक इति ॥ पन्थाः अध्द्यायः विहारः मनुष्यः हस्ती वा । वा गोमयेष्विति ॥ वार्तिकमिदम् । विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धावपि ताभ्याम् “अवृद्धा दपि' इति नित्यम्प्राप्ते विकल्पः । मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः । जनपद वुञोऽपवादः । कोपधादण् ॥ माहिषिक इति । महिषको नाम जनपदः, तत्र भव इत्यर्थः । 'प्रस्थोत्तरपद' इत्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् । कच्छादिभ्यश्च ॥ काच्छा इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति ॥ ओर्देशे । ठञोऽपवाद मनुष्यतत्स्थयोर्वुञ् ॥ कच्छादिभ्यः इत्यनुवर्तते । तदाह । कच्छादीति ॥ अपदातौ