पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७०५
बालमनोरमा ।

तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ।

११९६ । अतश्च । (४-१-१७७)

तद्राजस्याकारस्य स्रियां लुक्स्यात् । शूरसेनी । मद्री । कथं 'माद्री सुतौ' इति । “हृस्व एव पाठः' इति हरदत्तः । भगदित्वं वा कल्प्यम् ।

११९७ । न प्राच्यभगर्गादियौधेयादिभ्यः । (४-१-१७८)

एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मा गधी । एते प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनक भावलक्षणे पुंयोगे डीष् । “युधा' “शुक्रा' आभ्यां 'द्व्यचः' (सू ११२४) इति ढक् । ततः स्वार्थे * पश्चदियौधेयादिभ्योऽणञौ' (सू २०७० ) इत्यञ् । 'शाङ्गरवाद्यञः-' (सू ५२७) इति डीन् । * अतश्च' (सू ११९६) इति लुकि तु ढगन्तत्वान्डीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ।

११९८ । अणि ञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । (४-१-७८)


अवन्ती। कुन्तीति ॥ अवन्तेः कुन्तेश्चापल्यं स्त्री राज्ञी वेति विग्रहः । ‘वृद्धेत्कोसल' इति ञ्यङोऽनेन लुकि “इतो मनुष्यजातेः' इति डीष् । कुरूरिति ॥ 'कुरुनादिभ्यः' इति ण्यस्य लुक् । अतश्च ॥ तद्राजस्याकारस्येति ॥ अत इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शशूरसेनीति ॥ अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वात् डीष् । ‘न लुमता' इति निषेधस्तु न । डीष्विधेरङ्गकार्यत्वाभावात् । एवं मद्री । न प्राच्य ॥ एभ्य इति ॥ प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्चेत्यर्थः । एते प्राच्या इति ॥ क्षत्रिया इति शेषः । यथायथं अञ्जः अणश्च लुक् । भर्गादीनुदाहरति । भार्गी, कारूशी, कैकेयीति ॥ जन्यजनकभावेति । अत्र यद्वक्तव्यं तत् “पुंयोगादाख्यायाम्' इत्यत्रोक्तम् । अथ यौधेया दिभ्येो लुक्प्रतिषेधं दर्शयितुमाह । युधा, शुक्रा इत्यादिना ॥ ढगिति । युधाया अपत्यं शुक्राया अपत्यमिति विग्रहे तन्नामिकाणं बाधित्वा “व्द्यच ' इति ढाकि एयादेशे “यस्येति च ' इत्यकारलोपे आदिवृद्धिः । यौधेयशब्दात् शौक्रेयशब्दाच्च 'पश्चदियौधेयादिभ्योऽणञौ' इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञि “यस्येति च' इत्यकारलोपे “अतश्च' इति लुकि सत्यपि टिड्ढ' इति ङीपि यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणमनर्थकमित्यत आह । अतश्चेति लुकि त्विति ॥ उदात्तनिवृत्तीति ॥ 'अनुदात्तस्य च यत्रोदात्तलोपः इत्यनेन डीबुदात्तः स्यात् । सिद्धान्ते त्वञ्जन्तत्वात् ङीनि आद्युदात्तत्वामिति भावः । आणिओोः ॥ त्र्यादीनामन्त्यमुत्तममिति ॥ तथा भाष्यादिति भावः । तस्य समीपमुपोत्तम मिति ॥ सामीप्येऽव्ययीभाव इति भावः । गुरु उपेोत्तमम् उत्तमसमीपवर्ति ययेोरिति विग्रहः । प्रातिपदिकादित्यधिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति