पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

बहुष्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृतबहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चालाः इत्यादि । कथ 'कौरव्याः पशव',

तस्यामेव रघोः पाण्ड्याः

इति च । कौरव्ये पाण्ड्ये च साधवः इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये 'निरुध्यमाना यदुभिः कथञ्चित्' इति तु र घुयदुशब्द्यास्तदपत्य लक्षणया ।

११९४ । कम्बोजाल्लुक् । (४-१-१७५)

अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । “कम्बोजादिभ्य इति वक्तव्यम्’ (वा २६७४) । चोलः । शकः । ठद्यज्लक्षणस्याणो लुक् । केरलः । यवनः । अञ्यो लुक् । “कम्बोजाः समरे' इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । 'सिन्धुतक्षशिलादिभ्योऽणञौ' (सू १४७३) इत्यण्

११९५ । स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । (४-१-१७६)


इत्यध्द्याहार्यः । तदाह । बहुष्विति । तदर्थकृतबहुत्वे इति । अञ्जादिप्रत्ययान्त मात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वाङ्गो येषान्ते प्रियवाङ्गाः इत्यत्र बहुत्व स्यान्यपदार्थगतत्वात् । वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविशिष्टान्यपदार्थगतं बहुत्वं वर्तिपदार्थगतमपि भवति । तथापि अप्रत्ययान्तार्थ वाङ्गमात्रावगतन्न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकवः। पञ्चाला इति ॥ 'जनपदशब्दात्' इति विहि- तस्य अओ लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति ॥ अङ्गाः वङ्गाः इत्यादि बोध्यम् । कथं तर्हीति ॥ कौरव्या इत्यत्र ण्यप्रत्यस्य पाण्ड्य इत्यत्र ङ्यण्प्रत्ययस्य च तद्राजतया बहुषु लुकप्रसङ्गादित्यर्थः । साधव इतीति ॥ कौरव्यशब्दात् पाण्ड्यशब्दाच 'तत्र साधुः' इति यत्प्रत्यये 'यस्येति च' इत्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाभावान्न लुगित्यर्थः । ननु रघु. यदुशब्दयोर्जनपदवाचित्वाभावात् प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाभावात् कथं बहुषु तस्य लुगित्याशङ्कय परिहरति । रघूणामिति ॥ लक्षणयेति ॥ प्रयोग इति शेषः । ततश्च नेदमपत्यप्रत्ययान्तमिति भावः । लक्षणाबीजन्तु रघुयदुसमानवृत्तिकत्वं बोध्यम् । कम्बोजा- ल्लुक् ॥ तद्राज इत्यनुवृत्तं षष्ट्या विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादि- त्यर्थः । अबहुत्वार्थं सूत्रम् । तदाह । कम्बोजः । कम्बोजाविति ॥ जनपदशब्दादिति विहितस्य अञो लुक् । चोलश्शक इति ॥ चोलशकौ देशविशेषौ राजविशेषौ च । द्व्यज्- लक्षणस्येति ॥ 'व्द्यञ्मगध' इति विहितस्येत्यर्थः । केरळ इति ॥ केरळयवनशब्दौ देश- राजोभयवाचिनौ । अञो लुगिति ॥ जनपदशब्दादिति विहितस्येति शेषः । ननु काम्बोज इति कथं, लुक्प्रसङ्गादित्यत आह । कम्बोजाः समरे इति ॥ दीर्घपाठे त्विति ॥ अचाम्मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति ॥ यत्र पूर्वमुषितं सोऽभिजनः इत्यग्रे वक्ष्यति । सिन्धुतक्षेति ॥ सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः । स्त्रियामवन्ति ॥