पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामथ्र्याचूनि । गार्ग्या अपत्यं गार्गः-गार्गिको वा जाल्म: । “भस्याढे तद्धिते' इति पुंवद्भावा द्राग्र्यशब्दाण्णठकौ । 'यस्य- (सू ३११) इति लोप । “ आपत्यस्य- ' (सू १०८२) इति यलोपः ।

११७२ । वृद्धाट्ठक्सौवीरेषु बहुलम् । (४-१-१४८)

सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सैौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुः त्सायाम् । भागवित्तेः-भागवित्तिकः । पक्षे फक् । भागवित्तायनः ।

११७३ । फेश्छ च । (४-१-१४९)

फिञन्तात्सौवीरगोत्रादपत्ये छः ठक्च कुत्सने गम्ये| यमुन्द्स्यापत्य यामुन्दायनिः । तिकादित्वात्फिञ् । तस्यापत्यं यामुन्द्रायनीयः—यामुन्दायनिकः| कुत्सने' किम् । यामुन्दायनिः । औत्सर्गिकस्याणो 'ण्यक्षत्रिय (सू १२७६) इति लुक् । 'सौवीर-' इति किम् । तैकायनिः ।


ण इति लुप्तप्रथमाकम्। चात् ठगनुकृष्यते। तदाह । गोत्रं या स्त्री इत्यादिना । सामर्थ्या दिति ॥ 'एको गोत्रे' इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्री गार्गी । 'गर्गादिभ्यः' इति यञ् । 'यञ्जश्च' इति डीप् । 'यस्येति च' इत्यकारलोपः । हलस्तद्धितस्य' इति यकारलोपः । गाग्र्याः अपत्यं युवेति विग्रहः । पितुरविज्ञाने मात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे च “यस्येति च' इति लोपे गार्गः गार्गिकः इति सिद्यति । तथापि वस्तुस्थितिमाह । पुंवद्भावादिति ॥ 'भस्याढे' इति पुंवत्वे सति डीपेो निवृत्तौ भूतपूर्वगत्या स्त्रीवाचकत्वमादाय गाग्र्यशब्दाण्णटकावित्यर्थ । “नच वृद्धिानमि त्तस्य च' इति पुंवत्वनिषेधश्शङ्कयः । सौत्रस्यैवायन्निषेधः नतु 'भस्याढे' इति वार्तिकस्ये त्युक्तत्वात् । “भस्याढे' इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमभ्युपगम्य गाग्र्यशब्दादि युक्तम् । तच्च समूहाधिकारे ‘भिक्षादिभ्योऽण्’ इत्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं, कारिकेयः । णस्य णित्वन्तु ग्लुचुकायन्या अपत्यं युवा ग्लैौचुकायन इत्यत्र वृद्यर्थः । वृद्धाट्ठक्सौवीरेषु ॥ पूर्वसूत्राद्रोत्रेत्येकदेशोऽनु वर्तते । सौवीरेष्विति प्रकृतिविशेषणम् । तदाह । वृद्धादिति ॥ “वृद्धिर्यस्याचामादिः' इति वृद्धिसंज्ञकादित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरङ्गोत्रापत्यम्भागवित्ति , तस्यापत्य युवेत्यर्थे ठकि इकादेशे भागवित्तिक इति रूपमित्यर्थः । पक्षे फगिति ॥ 'यजिोश्च' इत्यनेनेति शेषः । फेश्छ च ॥ छति लुप्तप्रथमाकम् । यमु न्दस्येति । यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाभावात् छठगभावे “तस्यापत्यम्' इत्यण् । 'ण्यक्षत्रियार्ष' इति तस्य लुगित्यर्थः । सौवीरेषु किम् । तैकायनिरिति ॥ तैकायनेरपत्यं युवेत्यर्थे असौवीरत्वात् छठगभावे