पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९७
बालमनोरमा ।

११६५ । दुष्कुलाड्ढक् । (४-१-१४२)

पूर्ववत्पक्षे खः । दौष्कुलेयः-दुष्कुलीन ।

११६ । स्वसुश्छः । (४-१-१४३)

स्वस्रीय

११६७ । भ्रातुर्व्यच्च । (४-१-१४४)

चाच्छः । अणोऽपवाद । भ्रातृव्यः-भ्रात्रीयः ।

{{C|{{C|११६८ । व्यन्सपत्ने । (४-१-१४५)

भ्रातुव्र्यन् स्यादपत्ये, प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । 'पाप्मना भ्रातृव्येण ' इति तूपचारात् ।

११६९ । रेवत्यादिभ्यष्ठक् । (४-१-१४६)

११७० । ठस्येकः । (७-३-५०

)

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ।

११७१ । गोत्रस्त्रियाः कुत्सने ण च । (४-१-१४७)


आदिवृद्धिर्नेति भावः । दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्गहणानुवृत्तेरिति भाव स्वसुश्छः ॥ अपत्ये इति शेषः । स्वस्रीय इति ॥ छस्य ईयादेशः, ऋकारस्य यण् । भ्रातुव्र्यच ॥ तकारः 'तित्स्वरितम्’ इति स्वरार्थ इति बोद्यम् । व्यन् सपते ॥ अपत्ये इति । प्रत्ययेनापत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाचव “भ्रातृशब्दोत्तरत्वे व्यन् प्रत्ययार्थः शत्रुः” इति भाष्ये स्पष्टम्। ननु “पाप्मना भ्रातृव्येण' इति कथम् । पाप्मनोऽपत्यत्वा भावादित्यत आह।'पाप्मना भ्रातृव्येण'इति तूपचारादिति । हिंसकत्वगुणयोगालाक्षणिक इत्यर्थः । रेवत्यादिभ्यष्टक् ॥ अपत्ये इति शेषः । ढगाद्यपवादः । ठस्येवकः ॥ अङ्गस्ये त्यधिकृतम्पञ्चम्या विपरिणम्यते । तदाह । अङ्गात्परस्य ठस्येति ॥ ठकारस्येत्यर्थः । रैवतिक इति । रेवत्याः अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकः अदन्त आदेशः । अङ्गात्किम् । कर्मठः इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गसम्बन्धिठस्येति व्याख्याने कर्मठः इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इयादेशः माशङ्कय अङ्गसंज्ञानिमित्तं यष्टकारस्तस्येको भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्ययः इति विज्ञायते । “ठस्येति सङ्घातग्रहणम्” इत्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चार णार्थो न भवति, सङ्कात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् । गोत्रात्रियाः ॥