पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११६० । षपूर्वहन्धृतराज्ञामणि । (६-४-१३५)

षपूर्वो योऽन् तस्य हनादेश्च भस्यातो लोपोऽणि । औौक्ष्णः । ताक्ष्णः । भ्रौणन्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । “ षपूर्व-' इति किम् । साम्रोऽपत्यं सामनः । * अणि' केिम् । ताक्षण्यः ।

११६१ । क्षत्त्राद्धः । (४-१-१३८)

क्षत्रिय: ' जातैौ' इत्येव । क्षात्रिरन्यः ।

११६२ । कुलात्खः । (४-१-१३९)

कुलीनः । तदन्तादपि । उत्तरसूत्रे 'अपूर्वपदात् इति लिङ्गात् । आढ्य

११६३ । अपूर्वपदादन्यतरस्यां यड्ढकञौ । (४-१-१४०)

' कुलात्' इत्येव । पक्ष खः । कुल्यः-कौलेयकः-कुलीनः । “ पद् ग्रहणं किम् । बहुकुल्यः-बाहुकुलेयकः—बहुकुलीनः ।

११६४ । महाकुलाद्ञ्खञौ । (४-१-१४१)

'अन्यतरस्याम्' इत्यनुवर्तते । पक्षे खः । माहाकुलः-माहाकुलीनः-- महाकुलीनः ।


न स्यादत आह । षपूर्वहन् ॥ 'अलोपोऽनः’ इत्यनुवर्तते । भस्येत्यधिकृतम् । तदाह । षपूर्व इति ॥ ताक्ष्ण इति ॥ 'तक्ष्णोऽण उपसङ्खयानम्’ इति कारिलक्षणस्यापवादोऽण् । ताक्षण्य इति ॥ ‘सेनान्तलक्षणकारिभ्यश्च' इति ण्यः । क्षत्त्राद्धः ॥ अपत्ये इति शेषः । क्षत्रिय इति ॥ घस्य इयादेशे 'यस्येति च' इत्यकारलोप । क्षात्त्रिरन्य इति ॥ क्षत्त्राच्छूद्रादावुत्पन्न इत्यर्थः । कुलात्खः ॥ अपत्ये इति शेषः । कुलीन इति । खस्य ईनादेजः । ननु ‘समासप्रत्ययविधौ' इति तदन्तविधिनिषेधात् महाकुलीन इति कथमित्यत आह । तदन्ताद्पीति ॥ आाढ्यकुलीन इति ॥ अब्यकुलशब्दात्कमधारयात्खः कुलं आढ्ययत्व प्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । अपूर्वपदादन्य तरस्याम् ॥ कुलादित्येवेति ॥ पूर्वपदरहितात् कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः । पक्षे ख इति ॥ यड्ढकोरभावपक्षे इत्यर्थः । बहुकुल्य इति ॥ 'विभाषा सुपः' इति बहु च्प्रत्ययो न पदम्। अतः पूर्वपदरहितत्वात् यड्ढकञ्खा भवन्येवत्यर्थः। महाकुलादञ्खञौ । अनुवर्तते इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्त उत्सर्गस्याप्रवृत्तेः “पीलाया वा' इत्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह । पक्षे खः इति ॥ तथा सति