पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११५२ । आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् । (२-४-७०)

एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञ्पश्च बहुषु लुक्स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासङ्खयम् 'अगस्ति’ ‘कुण्डिनच्’ एतावादेशौ स्तः । अग स्तयः । कुण्डिनाः ।

११५३ । राजश्वशुराद्यत् । (४-१-१३७)

' राज्ञो जातावेवेति वाच्यम्' (वा २६२७) ।

११५४ । ये चाभावकर्मणोः । (६-४-१६८)

यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणो । राजन्य: । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ।

११५ । अन् । (६-४-१६७)

आणि अन् प्रकृत्या स्यादिति टिलोपो न । ‘अभावकर्मणोः ' किम् । राज्ञः कर्म भावो वा राज्यम् ।

११५६ । संयोगादिश्च । (६-४-१६६)

इन् प्रकृत्या स्यादणि परे। चक्रिणोऽपत्यं चाक्रिणः ।


लामकायना इति ॥ अश्वादिफको लुग्विकल्पः । उपकाः औपकायनाः इत्याद्यप्युदाहार्यम् । आगस्त्य ॥ अगस्तयः । कुण्डिना इति ॥ अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्बे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च “यस्कादिभ्यो गोत्रे' इत्यारभ्य “आगस्त्यकैौण्डिन्ययोः' इत्यन्तन्द्वैतीयीकम् । अथ प्रकृतञ्चातुरर्थिकम् । राजश्वशुराद्यत् ॥ राजन्शब्दात् श्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अञिञोरपवादः । राज्ञो जातावेवेति ॥ जातिः समुदायवाच्या चेदित्यर्थः । ये चाभावकर्मणोः । अनिति पूर्वसूत्रमनुवर्तते । ‘प्रकृयैकाच्' इत्यतः प्रकृत्येति । अङ्गा धिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः । तदाह । यादाविति ॥ राजन्य इति । क्षत्रियात् क्षत्रियायां स्वभार्यायामुत्पन्नो राजन्य इात धर्मशास्त्रषु प्रसिद्धम् । यत्प्रत्यये प्रकृतिभावान्न टिलोपः । शूद्रादाविति ॥ क्षत्रियात् शूद्रायां वा तदन्यस्यां वा अनूढायाम् उत्पन्न इत्यर्थः । राजन इति । अणि रूपम् । तत्र “नस्तद्धिते' इति टिलोपे प्राप्ते । अन् ॥ 'इनण्यनपत्ये' इत्यतः अणित्यनुवर्तते । 'प्रकृत्यैकाच्’ इत्यतः प्रकृत्येति च । तदाह । अणीति ॥ राज्यमिति ॥ 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् । टिलोपः । संयोगादिश्च ॥ इन् प्रकृत्येति ॥ ‘इनण्यनपत्ये' इत्यतः 'प्रकृत्यैकाच्’ इत्यतश्च तदनु वृत्तरिति भावः । चक्रिणोऽपत्यञ्चाक्रिण इति ॥ 'इनण्यनपत्ये' इत्यत्रानपत्ये इति