पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६८५
बालमनोरमा ।

१११५ । शिवादिभ्योऽण् । (४-१-११२)

गोत्रे' इति निवृत्तम् । शिवस्यापत्यं शैव: । गाङ्गः । पक्षे तिकादि त्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाद्ढक् । गाङ्गेयः ।

१११६ । अवृद्धाभ्येो नदीमानुषीभ्यस्तन्नामिकाभ्यः । (४-१-११३)

अवृद्धेभ्यो नदीमानुषीनामभ्योऽण्स्यात् |ढकोपवादः | यामुनः | नार्मदः । चिन्तिताया अपत्यं चैन्तितः । “ अवृद्वाभ्यः' किम् । वासवदत्तेय नदी इत्यादि किम् । वैनतेय तन्नामिकाभ्यः' किम् । शोभनाया अपत्यं शौभनेय

१११७ ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च । (४-१-११४)

ऋषयो मन्त्रदृष्टारः | वासिष्ठः | वैश्वामित्रः | अन्धकेभ्यः | श्वाफल्कः | वृष्णिभ्य वासुदेवः । आनिरुद्ध | 'शैौरिः' इति तु बाह्वादित्वादिञ्


शिवादिभ्योऽण् ॥ निवृत्तमिति ॥ वृत्तिकैयटयोः तथोक्तत्वादिति भाव | 'यूनि लुक्' इति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तङ्गोत्राधिकार इति लभ्यन्ते । तत्तु मतान्तर मिलेयेके । ‘तदेव युक्तम्’ इति शब्दन्दुशेखरे प्रपञ्चितम् । अवृद्धाभ्यो नदी ॥ नदीमानुषीशब्दा पेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तु “अवृद्धेभ्यो नदीमानुषीनामभ्यः' इत्येव सूत्रयितु मुचितमिति व्याचष्टे । अवृद्धेभ्य इत्यादि । ननु “तस्यापत्यम्' इत्येव सिद्धे किमर्थमिदमित्यत आह । ढकोऽपवाद इति ॥ चिान्तता नाम काचिन्मानुषी । वासवदत्तेय इति ॥ वासवदत्ता नाम काचिन्मनुष्यस्त्री तस्या अपत्यामिति विग्रहः । वृद्धसंज्ञकत्वादणभावे ढगिति भावः । वैन्तेय इत विनताया अपत्यमिति विग्रह विनता नाम गरुडमाता, सा न मानुषी नापि नदीति भावः । शौभनेय इति ॥ शोभनाशब्दोऽयन्तु न नदीमानुषीनामेति भावः । ऋष्यन्धक ॥ प्रलीनाः वेदाः तपोबलवशात् यान् आर्षन्ति प्राप्नुवन्ति ते ऋषयः । तथाच तैत्तिरीये श्रुतम् अजान्हवै पृश्रींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्, त ऋषयो ऽभवन्, तदृषीणामृषित्वम्” इति । अजाः नित्याः, पृश्रयः शुकृाः शुद्धाः इति यावत् । तान् तपस्यमानान् तपश्चरतः स्वयम्भु अनादि ब्रह्म वेदः अभ्यानर्षत् “ऋष गतौ' आभिमुख्येन प्राप्तोत् । ते वेदस्य अर्षणात् ऋषिशब्दवाच्याः अभवन्निति वेदभाष्यम् । “सर्गादिसमये वेदान्त्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा इति पुराणेषु प्रसिद्धम् कात्यायनप्रणीतसर्वानुक्रमणिकाख्यप्रन्थे स्पष्टमेतत् तदाह । ऋषयो मन्त्रद्रष्टार इति अन्धकशब्दन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्यः | अन्धकादिवश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवाद ऋषिभ्यः उदाहरति वासिष्ठः । वैश्वामित्त्र इति ॥ अन्धकेभ्य इति ॥ अन्धकवंश्यवाचिभ्यः उदाह्रियते इत्यर्थः । श्वापफल्क इति ॥ श्वफल्कस्यापत्यमिति विग्रहः । वृष्णिभ्य इति ॥ वृष्णिवंश्य वाचिभ्य उदाह्रियते इत्यर्थः । वासुदेव इति ॥ वासुदेवस्यापत्यमिति विग्रहः । आनिरुद्ध ४४