पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६८३
बालमनोरमा ।

गोत्रे यद्यञन्तमञन्तं च तद्वयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गा: । वत्साः । बिदाः । उर्वा: । “तत्कृते' इति किम् । प्रिय गार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । “' । गात्र किम् । द्वैप्याः । औत्साः प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्त्राः । दौहित्राः ।

११०९ । मधुबोर्वाह्मणकौशिकयोः । (४-१-१०६)

गोत्रे यञ् । माधव्यो ब्राह्यण: । माधवोऽन्य: । बाभ्रव्यः कौशिकार्षिः । बाभ्रवोऽन्यः । बभ्रशब्दस्य गर्गादिपाठात्सिद्धेऽपि नियमार्थमिदम् । गर्गादि पाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ।

१११० । कपिबोधादाङ्गिरसे । (४-१-१०७)

गोत्रे यञ्स्यात् । काप्यः । बौध्यः । 'अङ्गिरसे' किम् । कापेयः । बौधिः |


यदिति ॥ एतयोरिति ॥ यञञोरित्यर्थ । प्रत्ययादर्शनस्यैव लुक्त्वादिति भावः । तत्कृते इति ॥ यञञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गा इति ॥ गर्गस्यापत्यानीत्यादि विग्रहः । प्रियगाग्र्या इति ॥ प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यञ्जर्थगतबहुत्वाभावान्न लुगिति भावः । द्वैप्या इति ॥ द्वीपे भवा इत्यर्थः । “द्वीपादनुसमुद्रम्' इति यञ् । औत्सा इति ॥ उत्से भवा इत्यर्थः । “उत्सादिभ्योऽञ्' इहोभयत्रापि यञ्जोगत्रवाचित्वाभावान्न लुगिति भावः । ननु पौत्ताः दौहित्राः इत्यत्राप्यनृषिबिदादिलक्षणाओो लुक् स्यात् । नच तस्यानन्तरा पत्यवाचित्वाद्गोत्रवाचित्वाभावान्न लुगिति वाच्यम् । 'यूनि लुक्' इति सूत्रभाष्ये अपत्याधि कारादन्यत्र लौकिकमेव गात्रं गृह्यते इति सिद्धान्तितत्वादित्यत आह । प्रवरेति ॥ “कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः । जमदन्निर्वसिष्ठश्च सतैते ऋषयः स्मृताः ॥ तेषां यदपत्यं तद्रेोत्रमित्याचक्षते' इति बोधायनीयादिप्रवराध्द्यायप्रसिद्धाः भार्गवादय एवेह गोत्र त्वेन विवक्षिता इत्यर्थः । कैयटेन लौकिकस्य गोत्रस्य ग्रहणमिति भाष्यमुपादाय तथैव व्याख्यात त्वादिति भावः । एवञ्च पौत्राः दौहित्राः इत्यादौ पौत्रदौहित्रयोः तथाविधगोत्रवावित्वाभावान्न लुगिति स्थितम् । विस्तरस्तु शब्दन्दुशेखरे ज्ञेयः । मधुबभ्रोः ब्राह्मणकौशिकयोः ॥ शेषपूरणेन सूत्रं व्याचष्टे । गोत्रे यञिति ॥ मधुशब्दाद्वभ्रशब्दाच गोत्रापत्ये यञ् स्यात् । ब्राह्मणे कौशिके च यथासङ्खयं वाच्ये इत्यर्थः । लोहितादिकार्यमिति ॥ ष्फ इत्यर्थः । लोहि तादिर्गर्गाद्यन्तर्गण इति भावः । बाभ्रव्यायणीति ॥ बभ्रोगोत्रापत्यं स्त्रीति विग्रहः । गर्गादि यञि बाभ्रव्यशब्दात् 'सर्वत्र लोहितादिकतन्तेभ्यः' इति ष्फः । आयन्नादेशः, षित्वात् डीषिति भावः । कपिबोधादाङ्गिरसे ॥ गोत्रे यञ् स्यादिति ॥ शेषपूरणमिदम् । कपिशब्दाद्बो धशब्दाच आङ्गिरसात्मके गोत्रे गम्ये यञ् स्यादित्यर्थः । कापेय इति ॥ अत्र गोत्रस्य