पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
६८१
बालमनोरमा ।

११०१ । नडादिभ्यः फक् । (४-१-९९)

गोत्रे' इत्येव । नाडायनः । चारायण: । अनन्तरो नाडिः ।

११०२ ॥ हरितादिभ्योऽञः । (४-१-१००)

एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सा मर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः ।

११०३ । यञिञोश्च । (४-१-१०१)

गोत्रे यौ यञिञौ तदन्तात्फक्स्यात् । “ अनाति इत्युक्तेः * आपत्य स्य–' (सू १०८२) इति यलोपो न । गार्ग्यायणः । दाक्षायणः ।

११०४ । शरदृच्छुनकदर्भाद्भृगुवत्साग्रायणेषु । (४-१-१०२)

गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्ग वश्चेत्, शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत्, शौनकोऽन्यः । दार्भायणः आग्रायणश्चेत्, दार्भिरन्यः


इति ॥ 'तद्राजस्य बहुषु' इत्यनेनेति शेषः । ब्रान्धायन्य इति ॥ ब्रान्धस्य गोत्रापत्यमिति विग्रहः । च्फञादि पूर्ववत् । ञ्यविधावस्त्रियामित्यस्य प्रयोजनमाह । स्त्रियाङ्कौञ्जायनीति ॥ कुञ्चस्यापत्यं स्त्री इति विग्रहः । स्त्रीत्वादिह नञ्प्रत्यय इति भावः । अदन्तत्वादिह टापमाशङ्कय आह । गोत्रत्वेनेति ॥ कृते तु ञ्यप्रत्यये योपधत्वाज्जातिलक्षणङीषभावे टाप् स्यादिति भावः । च्फञ्विधौ गोत्रग्रहणस्य प्रयोजनमाह । अनन्तरापत्ये कौ ञ्जिरिति ॥ नडादिभ्यः फक् ॥ इञोऽपवादः । अनन्तरो नाडिरिति ॥ अनन्तरा पत्यस्य गोत्रत्वाभावात् फगभावे इञेवेत्यर्थः । हरितादिभ्योऽञः ॥ इत्यादि स्पष्टम् । यञिञोश्च ॥ गोत्रे इत्यधिकृतं याञिञोर्विशेषणम्, नतु विधेयस्य फकः, व्याख्या नात् । तदाह । गोत्रे यौ यञिञाविति ॥ सामर्थ्याद्यून्ययम् । न हि गोत्रापत्यात् गोत्रप्रत्ययोऽस्ति । “एको गोत्रे ' इति नियमात् । अनातीति ॥ गर्गस्य गोत्रङ्गार्ग्यः गर्गादित्वाद्यञ् । गार्ग्यस्यापत्यं युवेत्यर्थे यञन्तात् फकि आयन्नादेशे अनातीति पर्युदासात् 'आपल्यस्य च' इति यलोपाभावे णत्वे गार्ग्यायण इति रूपमित्यर्थः । दाक्षायण इति ॥ दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः, इञन्तात्फक् । गोत्रे किम् । सुतङ्गमस्यादूरभवः इत्यर्थे 'सुतङ्गमादिभ्य इञ्’ इति इञि सौतङ्गमेरपत्ये न फक् । शरद्व च्छुनक ॥ शेषपूरणेन सूत्रं व्याचष्टे । गोत्रे फगिति ॥ आद्यौ बिदादी इति ॥ शरद्ध च्छुनकशब्दौ बिदादी । अतः तदुभयविषये अपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः कश्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेति कश्चिदृषिः,