पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१२
[प्राग्धितीय
सिद्धान्तकौमुदीसहिता

प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीन: ।

१६५२ । भक्ताण्णः । (४-४-१००)

भक्ते साधवो भाक्ताः शालयः ।

१६५३ । परिषदो ण्यः (४-४-१०१)

पारिषद्यः. । “ परिषद्ः' इति योगविभागाण्णोऽपि । पारिषदः । ['पर्षदः' इति पाठान्तरम् । पार्षदः ।]

१६५४ । कथादिभ्यष्ठक् । (४-४-१०२)

कथायां साधुः काथिकः ।

१६५५ । गुडादिभ्यष्ठञ् । (४-४-१०३)

गुडे साधुर्गौडिक इक्षुः । साक्तुको यवः ।

१६५६ । पथ्यतिथिवसतिस्वपतेर्ढञ् । (४-४-१०४)

पथि साधु पाथेयम् । आतिथेयम् । वसनं वसतिः, तत्र साधुर्वासतेयी रात्रिः। स्वापतेयं धनम्।

१६५७ । सभाया यः । (४-४-१०५)

सभ्यः ।

१६५८ । समानतीर्थे वासी । (४-४-१०७)

'साधुः' इति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसती तीति सतीर्थ्यः ।


सप्तम्यन्तेभ्यः एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः । प्रातिजनीन इति ॥ प्रतिजनमिति वीप्सायामव्ययीभावः। तत्र साधुरित्यर्थः । एवं वैश्वजनीनः । भक्ताण्णः ॥ सप्तम्यन्तादस्मात् साधुरित्यर्थे इति शेषः। परिषदो ण्यः ॥ सप्तम्यन्तात्साधुरित्यर्थे इति शेषः। योगेति ॥ परिषद इति प्रथमो योगः। परिषदः णः स्यादित्यर्थः। ततः ‘ण्यः' इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः। कथादिभ्यष्टक् ॥ इत्यादि स्पष्टम् । गुडादिभ्यष्ठञ् ॥ साक्तुको यव इति ॥ सक्तुषु साधुरित्यर्थः । कथादित्वाद्वक् । उगन्तत्वाट्ठस्य कः । पथ्य- तिथि ॥ इत्यादि स्पष्टम् । समानतीर्थे वासी ॥ समानतीर्थशब्दात्सप्तम्यन्तात् वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति ॥ ग्रहादेराकृतिगणत्वाणिनिः । तीर्थशब्दस्य विवरणं गुराविति । सतीर्थ्य इति ॥ समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः । १. 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवतीजये पाणिनिः-इति मुकुटः।