पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९०
[विकारार्थ
सिद्धान्तकौमुदीसहिता

१५४२ । लक्षादिभ्योऽण् । (४-३-१६४)

विधानसामथ्यन्न लुक् । एाक्षम्

१५४३ । न्यग्रोधस्य च केवलस्य । (७-३-५)

अस्य न वृद्धिरैजागमश्च । नैयम्रोधम्

१५४४ । जम्ब्वा वा । (४-३-१६५)

जम्बूशब्दात्फलेऽण्वा स्यात् । जाम्बवम् । पक्षे ओरञ्, तस्य लुक्, जम्बु

१५४५ । लुप्च । (४-३-१६६)

जम्ब्वाः फलप्रत्ययस्य लुब्वा स्यात् । 'लुपि युक्तवत्- (सू १२९४) जम्ब्वाः फलं जम्बूः । * फलपाकशुषामुपसङ्खयानम्' (वा २९४९) । त्रीहय 'पुष्पमूलेषु बहुळम्' (वा २९५०) । मालिकायाः पुष्पं मांलका जात्याः पुष्प जाता विदार्या मूलं विदारी । बहुळग्रहणान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुळकात्कचिल्लुक् । अशोकम् । करवीरम्


इति डीषो लुक् । क्षादिभ्योऽणु विकारे अवयवे चेति शेष तत्र शियुकर्कन्धू शब्दयोरुवर्णान्तत्वादानि प्राप्त क्षन्यग्रोधादीनाम् अनुदात्तादित्वादवि प्राप्ते अण्विधि नन्वस्य फले अणो लुक् कुतो नेत्यत आह । न्यग्रोधस्य च केवलस्य न य्वाभ्याम् इत्युत्तरसूत्रमिदम् । अस्येति केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्व पदान्तरविहीनत्वम् न्यक् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपि “न य्वाभ्याम्' इयेव सिद्धम् । यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमाथै सूत्रम् । अव्युत्पतिपक्षे तु यकारस्य अपदा तत्वात् वध्यथमव । कवलस्य किम् । न्यप्राधमूलाः शालय जम्ब्वा वा ॥ जम्ब्विति जम्ब्वाः पकलामलयथ अञ्जो लुकेि वेिशष्यानुसारेण नपुसकत्वात् हख इति भावः । लुप् च लुकैव सिद्धे लुब्विधेः फलमाह । लुपि युक्तवदिति ॥ जम्बूरिति ॥ जम्ब्वाः फलमित्यर्थ फलप्रत्ययस्य लुपि युक्तवत्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वा फलान्यपि जम्बूरेव । फलपाकेति फलपाकंन शुष्यन्तीति फलपाकशुषः ओषधय तद्वा चिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्खयानमित्यर्थ इति। व्रीह्याख्यानामोषधीनाम्फलानीत्यर्थः । एवं मुद्राः । बिल्वाद्यणेो लुप् । युक्तवद्रावात्पुंस्त्वम् नतु विशेष्यनिन्नत्वम्। पुष्पमूलेषु बहुळमिति । वार्तिकमिदम् । विकारावयवप्रत्ययस्य स्यादिति शेषः । पुष्पं मलुिकेति । अषाद्वितीयमुदात्तमित्यनुवृत्तौ ‘मलिकादीनाञ्च' इति फिट्सूत्रेण मध्योदात्तो मलिकाशब्दः । ततः “ अनुदात्तादेश्च' इत्यञ्जो लुप् । युक्तवत्वात्स्त्रीत्वम् जातीति । 'लघावन्ते ' इत्यन्तोदात्तो जातिशब्दः । ततः ‘अनुदात्तादेश्च' इत्योऽनेन लुप