पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७८९
बालमनोरमा ।

१५३५ । उष्ट्राडुङ । (४-३-१५७)

प्राण्यवाऽपवादः । आष्ट्रकः ।

१५३६ । उमोर्णयोर्वा । (४-३-१५८)

औमम्-औमकम् । और्णम्-और्णकम् । वुअभावे यथाक्रममणव्ौ ।

१५६७ । एण्या ढञ् । (४-३-१५९)

एणयम् । एणस्य तु एणम् ।

१५३८ । गोपयसोर्यत । (४-३-१६०)

गव्यम् । पयस्यम् ।

१५३९ । द्रोश्च । (४-३-१६१)

द्ववृक्षः, तस्य विकारोऽवयवो वा द्रव्यम् ।

१५४० । माने वयः । (४-३-१६२)

'द्रोः' इत्येव । दुवयम् । “पौतवं दुवयं पाय्यमिति मानार्थकं त्रयम् '

१५४१ । फले लुक् । (४-३-१६३)

विकारावयवप्रत्ययस्य लुक्स्यात्फले । आमलक्याः फलमामलकम् ।


ठन्यतौ' इति क्रीते ठन्यतैौ । उष्ट्रादुञ् । प्राण्यञ्जअ इति ॥ 'प्राणिरजतादिभ्योऽञ्' इत्यस्या पवाद । इत्यर्थः उमोर्णयोर्वा ॥ बुिित शेषः । औममिति ॥ उमा सस्यविशेषः । “उमा स्यादतसी क्षुमा” इत्यमरः । उमाया विकारोऽवयवेो वेत्यर्थः । और्णकमिति ॥ ‘तृणधान्यानाञ्च' इत्युमाशब्द आद्युदात्तः । “अनुदात्तादेश्च' इति ततो वुअभावे अण् । ऊर्णशब्दस्तु फिट्स्वरे णान्तोदात्त । ततो वुअभावे अनुदात्तादित्वादमित्यर्थः । “ऊर्णा मषादिलोन्नि स्यात्' इत्यमरः । “स्थूणेोणें नपुंसके च' इति लिङ्गानुशासनसूत्रम् । एण्या ढञ् ॥ एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः । “यस्येति च' इति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह । एणस्य त्विति । गोपयसोर्यत् । गव्यमिति । गोर्विकारोऽवयवो वेल्यर्थः ।

  • वान्तो यि” इत्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः । सर्वत्र “गोरजादि

प्रसङ्गे यत्' इत्येव सिद्धे यद्विधानं “मयडैतयोः' इति पाक्षिकमयटो बाधनार्थम् । द्रोश्च । यदिति शेषः । “एकाचो नित्यम्' इति मयटः “ओरञ्' इत्यस्य चापवादः । माने वयः ॥ द्रोरित्येवेति ॥ माने विकारे गम्ये दुशब्दाद्वयप्रत्ययः स्यादित्यर्थः । फले लुक् ॥ आमल कमिति । फलितस्य वृक्षस्य फलमवयवो विकारश्च । तस्मिन्मयटो लुकि “लुक्तद्धितलुकि