पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७८३
बालमनोरमा ।

१५०९ ॥ छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्य्ः । (४-३-१२९)

छन्दोगानां धर्मः आम्रायो वा छान्दोग्यम्। औक्थिक्यम् । याज्ञिक्यम्। बाह्वृच्यम् । नाट्यम् । 'चरणाद्धर्मान्नाययोः' (वा २९१३) इत्युक्तम् । तत्साहचर्यान्नटशब्दादपि तयोरेव ।

१५१० । न दण्डमाणवान्तेवासिषु । (४-३-१३०)

दण्डप्रधाना माणवा दण्डमाणवाः तेषु शिष्येषु च चुञ्जन स्यात् । दाक्षाः दण्डमाणवाः शिष्या वा ।

१५११ । रैवतिकादिभ्यश्छः । (४-३-१३१)

तस्येदमित्यर्थे । वुञ्जोऽपवादः । रैवतिकीयम् । बैजावापीयम् ।

१५१२ । कौपिञ्जलहास्तिपदाद्ण । (४-३-१३२)

(वा १९१८) । कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् । तदन्ता त्पुनरण् । कौपिञ्जलः । गोत्रवुजोऽपवादः । हस्तिपदस्यापत्यं हास्तिपदः, तस्यायं हास्तिपद्


शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् ‘गोत्रचरणात्' इति धर्मान्नाययोर्यु जोऽपवादः अण् । तदभावे वुञ् । छन्दोगौक्थिक ॥ सङ्कादयो निवृत्ताः । छन्दोगादीनाश्चरण त्वात् । धर्मान्नाययोरिति सम्बछद्यते । छन्दोग, औक्थिक, याज्ञिक, बह्वृच, नट, एभ्यो धर्मे आम्राये च इदन्त्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्रा ययोः कथमन्वय इत्याशङ्कते । चरणाद्धर्माम्नाययोरित्युक्तमिति ॥ यद्यपीति शेषः । परिहरति । तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्मान्नायो रेव प्रत्यय इत्यर्थः । न दण्ड ॥ दण्ड माणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति ॥.दक्षस्यॉपत्यं दाक्षिः, तस्येमे दण्डमाणवाः शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति । किन्त्वौत्सर्गिकः अणेव । रैवतिकादिभ्यश्छः ॥ तस्येदमित्यर्थे इति ॥ शेषपूरणम् । वुञ्ज इति ॥ गोत्रत्वलक्षणबुओोऽपवाद इत्यर्थः । रैवतिकीयमिति ॥ रेवत्या अपत्यं रैवतिकः । रेवत्यादिभ्यष्टक् । रैवतिकस्येदमिति विग्रहः । बैजावापीयमिति ॥ बीजावापस्या पत्यं बीजावापिः, तस्येदमिति विग्रहः । कौपिञ्जलहास्तिपदादण् ॥ कुपिञ्जलेति ॥ कुपिञ्जलस्यापत्यमित्यनन्तरं ‘इत्यर्थ’ इति शेषः । इहेति । अस्मिन् सूत्रे कौपिञ्जलेति निर्देशात् अत इञम्बाधित्वा आणित्यर्थः । तदन्तादिति ॥ अणन्तात् 'तस्यदम्' इत्यर्थे अनेन वार्तिकेन पुनरणित्यर्थः । हस्तिपादस्येति ॥ हस्तिन इव पादौ अस्येति विग्रहः । पादस्य लोप इति

  • अपाणिनीयः सूत्रेषु पाठः' इति कैयटः ।