पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८२ सिद्धान्तकौमुदीसहिता [शैषिक


काकोलूकिका । कुत्सकुशिकेिका । 'वैरे देवासुरादिभ्यः प्रतिषेध' (वा २९१४) । दैवासुरम् ।

१५०६ । गोत्रचरणाडुञ् । (४-३-१२६)

औपगवकम् । 'चरणाद्धर्मान्नाययोरि ति' वक्तव्यम्’ (वा २७१३) काठकम् ।

१५०७ । सङ्काङ्कलक्षणेष्वञ्यञिञामण् । (४-३-१२७)

'घोषग्रहणमपि कर्तव्यम्’ (वा २९१५) । अञ् । बैदः सङ्कोऽङ्को घोषो वा बैदं लक्षणम् । यञ् , गार्गः-गार्गम् । इञ्, दाक्षः-दाक्षम् । परम्परासम्बन्धोऽङ्कः । साक्षात्तु लक्षणम् ।

१५०८ । शाकलाद्वा । (४-३-१२८)

अण्वोत्तेऽर्थे । पक्षे चरणत्वादुञ्। शकलेन प्रोक्तमधीयते शाकलाः, तेषां सङ्कोऽङ्को घोषो वा शाकलः-शाकलकः । लक्षणे क्लीबता ।


कुत्सकुशिकिकेति ॥ कुत्सकुशिकयोर्विवाह इत्यर्थः । बुनि स्त्रीत्वं लोकात् । मिथुनं दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद्रुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति ॥ वार्तिकमिदम् । दैवासुरमिति । देवासुरयोवैरमित्यर्थः । वुञ्जभावे अण् । मैथुनिकायान्तु देवासुरिकेल्येव । 'द्वन्द्वे देवासुर' इति त्वपपाठः । अत्र भाष्ये वैर इत्येव वार्तिकपाठात् । 'शिशुक्रन्द’ इति सूत्र भाष्ये तु द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः’ इति पठितम् । दैवासुरम्, रक्षेोसुरमित्युदाहृतञ्च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्रुञ् ॥ गोत्रप्रत्ययान्तात् शाखाध्येतृतः वाचिनश्च षष्ठयन्तादिदमित्यर्थे वुजित्यर्थः । प्रवराध्यायप्रसिद्धमिह गोत्रमित्यभिप्रेत्योदाहरति । औपगवकमिति ॥ औपगवस्येदमित्यर्थः । वस्तुतस्तु औपगवः प्रवरसूत्रेषु न दृष्टः । ग्लैौचु कायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति ॥ चरणाद्यो वुञ् विहितः सः धर्मे आम्राये च वाच्ये भवति नान्यत्रेत्यर्थः । काठकमिति ॥ कठेन प्रोक्तमधीयते कठाः तेषां धर्मः आम्रायो वेत्यर्थः । आम्रायो वेदाभ्यासः । सङ्काङ्क ॥ अञ्जन्तात्, यञ्जन्तात्, इन्ताच्च सङ्के अङ्के लक्षणे च इदन्त्वेन विवक्षिते अणित्यर्थः । छस्यापवादः । घोषेति ॥ सङ्काङ्कलक्षणघोषेषु' इति सूत्रङ्कर्तव्यमित्यर्थः । तथाच तिस्रः प्रकृतयः प्रत्ययार्थाश्चत्वार इति न यथासङ्खयम् । गार्ग इति ॥ सङ्कः अङ्को घोषो वेति शेषः । गार्गमिति ॥ लक्षणमिति शेषः । एवं दाक्षो, दाक्षमित्यत्रापि । नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह । परम्परेति ॥ यथा गवादिनिष्ठस्तप्तमुद्राविशेषः अङ्कः । तस्य हि गोद्वारा स्वामि सम्बन्धः । साक्षादिति ॥ विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । बैदी विद्या । “घोष आभीरपळल्ली स्यात्” इत्यमरः । शाकलाद्वा ॥ शकलेनेति ॥