पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/190

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । १८३ ५०३५) । विहितविशेषण च । तेन । सुद्यौ । सुद्यार्वो । सुद्याव । सुद्या मिल्यादि । ‘ ओकारान्ताद्विहित सर्वनामस्थानम ' इति व्याख्यानानेह। हे R भानो । हे भानव । उ शम्भु स्मृतो येन स स्मृती । स्मृतावै । स्मृताव ! स्मृताम् । स्मृतावौ । स्मृता इत्यादि । इत्येोदन्ता । म्शसो ? इत्यात्वमिति भाव । टादावाच अवादेश मत्वा आह। गवा। गवे, इति। गोरि िित ॥ * डसिङसोश्च ? इति पूर्वरूपामिति भावः । इल्यादीति ॥ गर्वो । गवाम् । गवि, इल्यादशब्दार्थ । द्योशब्द ओकारान्तस्त्रीलिबु । ‘ सुरलेकेि द्योदिवी द्वे त्रियाम् ।” इत्यमर । सु शेोभना यौ यस्येति बहुत्रीहौ पुलिंङ्ग । सुद्योस् इत्यादिसर्वनामस्थाने 'गोतो णित् इल्यप्रासे । ओता णिदिति वाच्यम ॥ गोत इति गफारमपनीय * ओतो णित्’ इति वाच्यमिल्यर्थ । तत्र प्रमाणमनुपदमर्वोक्तम् । नान्वद वार्तिकम् । तत्र ओत इति तपरकरणम् । ओकारात् सर्वनैोमस्थान णिदिति लभ्यते । विहितेति ॥ ओकाराद्विहित सर्वनामस्थानमित्येवमेोत इत्येतद्विहितविशेषणमाश्रयणीयमित्यर्थ । तेनेति ॥ गोत इति गकारमपनय ओत इतिवचनेनेल्यर्थ । सुद्यामित्यादीति ॥ गोशब्दवद्वपाणीति भाव । हे भानी इति ॥ ओकारात पर सर्वनामस्थान णिदिति व्याख्याने तु भानुशब्दातू सम्बुद्धी 'हूस्वस्य गुण ” इति गुणे ओकारे सति मेो ओकारातू परत्वात णिद्वत्वे वृद्धी औकारे एड परत्वाभावात् सुलेोपाभावे रुत्वविसर्गयो हे भानौं इति स्यात्। अते विहितविशेषणमिल्यर्थ । ननु “एड्हृस्वात् सम्बुद्धे ' इलयत्र एङ्ग्रहणसामथ्र्यादेव हे भानेो, इत्यख णित्व तत्प्रयुक्तवृद्धिश्ध न भवति । अन्यथा 'एद्रस्वातू'इलेव बूयातू । अतेी विहितविशेषणमित्यर्थस्यास्वारस्यादित्यत आह । हे भानव. इति ॥ तत्र 'जसि च' इति गुणे भानो अस् इति स्थिते ओत परत्वा णिद्वत्वे वृद्धे आवादेशे भानाव इतेि स्यातू । अती विहितविशेषणमिति भाव । वस्तुतसुतु लक्षणप्रतिपदोक्तपरिभाषया हे भानो, हे भानव , इलयत्र णिट्टत्त्वाभावोपपत्ते विहितविशेषणत्वाश्रयण व्यथैमेव । उः शम्भुरिति ॥ उ इत्यस्य विवरण शम्भुरिति । उ स्मृतो येनेति विग्रहे बहुत्रीहि । 'निष्टा' इति स्मृतशब्दस्य पूर्वनिपात । आढुण । स्मृतो इति रूपम्। ततस्सुबुत्पत्तौ गोशब्दवदूपाण । वखुतखु 'गोतो णितू' इति सूवशेषतया 'द्योश्च वृद्धिर्वक्तव्या' इलेव प्रार्तिक भाष्ये दृश्यते । 'औतोऽम्शसी ? इल्यत्र ओतेी णिदिति तु न दृश्यते । अतोऽन्यदोकारान्त प्रातिपादक नास्तत्याहु ॥ इल्योदन्ता । mmsmmm.