पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


२८४ । गोतो णित । (७-१-९०)

गोशब्दात्पर सर्वनामस्थान णिद्वत्स्यात् । गौ । गावौ । गाव ।

२८५ । औतोऽम्शसोः । (६-१-९३)

आ ओत ' इति च्छेद । ओकारादम्शसोरचि परे आकार एकादेश स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह। अचिनवम्। असुनवम् । गाम् । गावौ । गा ! गवा । गवे । गो इत्यादि ! * ओतो णिदिति वाच्यम्' (वा

अथ ओदन्ता निरूप्यन्ते । गो स् इति स्थिते । गोतो णित् ॥ गोत इति तपरकरणम्। “इतोऽत् सर्वनामस्थाने' इत्यतस्सर्वनामस्थाने इत्यनुवृत्त प्रथमया विपरि णम्यते। तदाह । गोशब्दादित्यादिना ।। णिद्वत्यादिति । णिति परे यत कार्य तत्कार्यकारीत्यर्थ । गौरिति ॥ णिद्वत्वे 'अचो ञ्णिति' इति वृद्धि, औकार । रुत्वविसर्गाविति भाव । गावौ । गावः, इति । णिद्वत्वे वृद्धि आवादेशश्चेति भाव । हे गो । वृद्धौ एड परत्वाभावान् न सम्वुद्धिलाप । आमि गो अम् इति स्थिते णिद्वत्वात् वृद्धो प्राप्तायाम् । औतोऽम्शसोः ॥ छेदः इति ॥ आ ओत इति च्छेद, व्याख्यानादिति भावः । ओत इति तपरकरणम् । ओकारादित्यर्थ । अम् च शस् च अम्शसैौ, तयोरिति विग्रह । अवयवषष्ठयन्तमेतत् । “इको यणचि' इत्यत अचीत्यनुवर्तते । “एक पूर्वपरयो इत्यधिकृतम् । तदाह । ओकारादित्यादिना । शस् इह सुबेव गृह्यते । नतु ‘बह्वल्पा र्थात्' इति तद्धित शस् । अचीत्यनुवृत्ते । तद्धितस्य च शस अजादित्वासम्भवात् । 'लश क्वतद्धिते इत्यत्र तद्धितपर्युदासात् । ननु 'चिञ् चयने' लड् , अडागम, उत्तमपुरुषो मिप् । “तस्थस्थामपाम्' इति तस्य अमादशा । श्नुविकरण । “सार्वधातुकार्धधातुकयो इति गुण , ओकार । अचिना अम् इति स्थिते अवादेशे अविनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते । अवादेश बाधित्वा “औतेोऽम्शसो ? इत्यात्वे “अचिनाम्' इति स्यादित्यत आह । शसेति ॥ गामिति ॥ परापि “अचो ञ्णिति' इति वृद्धिरिह न भवति । आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्र आत्वस्य प्रवृत्तिरस्तीति तदाशय । नच द्याशब्दादमि आत्व सावकाशम् । ‘गोतो णित्’ इति णित्वस्य तत्राभावे वृद्धे रप्रसक्तेरिति वाच्यम्। अस्मादव भाष्यात् ‘ओतो णित्' इति णित्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धि विषयत्वादिति भाव । गाः इति ॥ असर्वनामस्थानत्वान्न णिद्वत्वम् । नापि वृद्धि । “ औतोऽ


१ इद च (३६१९) वातिक्रव्याख्यायाम् “ ओता णित्’ इतिसूत्र पाठतव्यम् इति कैयटेन सूत्रप्रतिनिधित्वनोक्तम् “ अनवकाशमात्व वृद्धिं बाधिष्यत' इति भाष्ये ध्वनितम् ।