पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१८१
बालमनोरमा ।

डसिडसोस्तु * ऋत उत्' (सू २७९) इत्युक्त्त्वे लपरत्वे * सयागान्तस्य लोप (सू ५४) । गमुल् । शकुल् , इत्यादि ।

इति लदन्ता ।


॥ अथ एद्दन्तप्रकरणम् ।।



इना सह वर्तते इति से । सयौ । सय । स्मृते । स्मृतयौ । स्मृतय. ।

पूर्वसवर्णदीर्घ नत्वमिति भाव । डसिडन्सोस्त्विति ॥ गम्लृ अस् इति स्थित 'ऋत उत् लपर । गमुल्स् इति स्थिते 'सयोगान्तस्य लोप ' गमुल् इति रूपम् । इत्यादीति ॥ गम्लृभ्याम् । गम्लृभि । गम्लृभ्य । गम्लृभ्य । आमि तु गमृणाम् । गमलि । गम्लो । गम्लृषु। वस्तुतस्तु “उरणपर ' इत्यत्र अजिति वक्तव्ये अण्ण्ग्रहणसामर्थ्यात् अण् पूर्वेणैवेत्युक्त भाष्ये । यदि लृकारस्य यण् लकार स्यात्, तर्हि लपरत्वार्थ परेणाण्ग्रहण स्यावश्यकत्वात् तदसगतिस्पष्टैव । तस्मादेवञ्जातीयकाना प्रयोगो न भाष्यसम्मत इत्याहु ॥

इति लदृन्ता ।

अथ एदन्ता निरूप्यन्ते । इनेति ॥ अ विष्णु तस्यापत्यम् इ । ‘अत इञ् ।

  • यस्येति च' इत्यकारलोप । इना सहेत्यर्थे “तेन सहेति तुल्ययोगे ' इति बहुव्रीहि

वोपसर्जनस्य’ इति सत्त्वम् । ‘आद्गुण' से इति रूपम् । ततस्सु, रुत्वविसगैौ । से । एव स्मृते । स्मृत इ येनेति विग्रहे “ अनेकमन्यपदार्थे' इति बहुव्रीहि । नच एकादेशस्य पूर्वान्तत्वात् स इत्यस्य अव्ययत्वात् “अव्ययादाप्सुप.' इति लुक् शङ्कय । अव्ययमिति महासज्ञया लिङ्गाद्यनन्वितार्थस्यैव अव्ययत्वात् । अजादौ अयादेश मत्वा आह । सयौ । सयः, इति ॥ 'एड् हूस्वात्' इति सम्बुद्धिलोप । हे से । नन्वेव सति हे हरे इत्यत्र सम्बु द्धिलोपो न स्यात् । सम्बुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य सम्बुद्धिविघातक सुलोप प्रति सन्निपातपरिभाषया निमित्तत्वायोगात् । नचैवसत्येङ्ग्रहणवैयर्थे शङ्कयम् । हे से, इत्यत्र चरितार्थत्वादिति चेत् । श्रृणु । हे हरे, इत्यत्र सम्बुद्धिलोपस्य स्वोपजीव्यगुणविघातकत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य गुणस्य निर्बाधत्वात् । क्वेचित्तु गुणात् सम्बुद्धे. इत्यनुक्ता। ‘एड् हूस्वात्' इत्युक्ते सन्निपातपरिभाषा वाधित्वापि मम्बुद्धिलोप प्रवर्तत इत्याहु । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्तया से इत्यस्य पदत्वेनायादेश बाधि त्वा ‘एड पदान्तात्’ इति पूर्वरूपापतेरिति वाच्यम् 'उत्तरपदत्वे चापदादिविधौ' इति प्रति षेवात् । उत्तरपदस्य तद्धटितस्य वा पदत्व कर्तव्ये अन्तर्वर्तिविभक्त्ते प्रत्ययलक्षण नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरण वा अस्तु । तत्र जसि अया देशस्य निर्बाधत्वात् ॥

       इत्येदन्ता ।