पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'१८४
'
सिद्धान्तकौमुदीसहिता


॥ अथ ऐद्न्त प्रकरणम् ॥

२८६ । रायो हलि । (७-२-८५)

रैशब्दस्य आकारोऽन्तादेश स्याद्वलि विभक्तौ । रा । अच्यायादेश । रायौ । राय । रायम् । रायौ । राय । राया । राभ्यामित्यादि ।

इत्यैदन्ता ॥

॥ अथ औदन्तप्रकरणम् ।

ग्लौ । ग्लावौ । ग्लाव । ग्लावम् । ग्लावौ । ग्लाव., इत्यादि । औतोऽम्शसो' (सू २८५) इतीह न प्रवर्तते । *ऐऔच्' (प सू ४) इति सूत्रण ओदौतो सावर्ण्याभावज्ञापनात् ।

इत्यौदन्ता ॥

इत्यजन्तपुल्लिंङ्गप्रकरणम् ।


अथैदन्त. निरूप्यन्ते । रेशव्दो धनवाची । “ अर्थरैविभवा अपि ?' इत्यमर । तस्य हलादिविभक्तिषु विशेष दर्शयति । रायो हलि ॥ राय इति रैशब्दस्य षष्ठयन्तम् ।

  • अष्टन आ विभक्तौ' इत्यत आ इति विमक्ताविति चानुवर्तते । हलीत्यनेन विभक्ताविति

विशेष्यते । तदादिविधि । तदाह । रैशब्दस्येत्यादिना ॥ हल्ग्रहणादचि आत्व न, किन्तु आयादेश एवेत्यत आह । अचीति ॥ रा । आत्वे रुत्वविसर्गौ । अचि आयादेश मुदाहरति । रायौ । रायः, इति ॥ इत्यादीति ॥ राभि । राये । राभ्याम् । राभ्य । राय । राभ्याम् । राभ्य । राय । रायो । रायाम् । रायि । रायो । रासु । रैशब्दश्छान्दस इति भाष्यम् । क्यजन्त एव छान्दम् इति पक्षान्तरम् ॥

इत्यैदन्ता ।

अथ औदन्ता निरूप्यन्ते ॥ ग्लौशब्दश्चन्द्रवाची । “ग्लौमृगाङ्क कलानिधि ?’ इत्यमर । तस्य हलादौ न कश्चित्विकार । अचि तु आवादेश इति मत्वा आह । ग्लौः । ग्लावौ । ग्लावः, इति । ग्लावम्-ग्लावौ-ग्लाव । ग्लावा-ग्लौम्याम्-ग्लौभिः । ग्लावे-ग्लौभ्याम्-ग्लौभ्य । ग्लाव -ग्लौम्याम्-ग्लौम्य । ग्लाव -ग्लावो -ग्लावाम् । ग्लावि । ग्लावो । ग्लौषु । ननु “ औतोऽम्शसो ' इत्यत्र ओत्ग्रहणेन सावर्ण्यादौकारस्यापि ग्रहणात् 'अशसोग्लौशब्दस्य आत्व कुतो न स्यादित्यत आह । औतोऽम्शसोरितीह नप्रव र्तते इति ॥ ऐऔजित्यादिग्रन्थस्तु सज्ञाप्रकरणे व्याख्यात । एव जनानवतीति जनौ । क्विप् । ज्वरत्बरेत्यूठ् । एत्येधतीति वृद्धि । जनावौ । जनाव इत्यादि ।

इत्यौदन्ता

इति श्रीवासुदेवदीक्षिताविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमाया अजन्तपुल्लिंङ्गनिरूपण समाप्तम् ।