पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8とス सिद्धान्तकौमुदीसहिता [ओदन्त ॥ अथ अोदन्तप्रकरणम् ॥ مس------~ ہو (€ چکی ہدcی سست۔ مس۔ २८४ । गोतो णित । (७-१-९०) गोशब्दात्पर सर्वनामस्थान णिद्वत्स्यात्। गौ । गावौ । गाव । २८५ । औतोऽम्शसोः । (६-१-९३)

  • आ ओत ' इति च्छेद । ओकारादम्शसोरचि परे आकार एकादेश ख्यान् । शसा साहचर्यात्सुबेव अम् गृह्यते। नेह। अचिनवम्। असुनवम् । गाम् । गावी । गा । गवा । गव । गा , इत्यादि । 6 औोतो णिदिति वाच्यम ' (वा

अथ ओदन्ता निरूप्यन्ते । गो स् इति स्थिते । गोतेो णित् ॥ गोत इति तपरकरणम् । *इतोऽत् सर्वनामस्थाने? इत्यतस्सर्वनामस्थाने इत्यनुवृत्त प्रथमया विपरिणम्यते । तदाह । गोशाब्दादित्यादिना ॥ णिद्धत्स्यादिति ॥ णिति परे यत कार्य तत्कार्यकारीत्यर्थ । गैरिति । णिद्वत्त्व “ अचो ञ्णिति ' इति वृद्धि, औकार । रुत्वविसर्गाविति भाव । गार्वो । गावः, इति ॥ णिद्वत्वे वृद्धि आवादेशश्रेति भाव । हे गो । वृद्धो एड परत्वाभावान् न सम्बुद्धिलाप । आमि गो अम् इति स्थिते णिद्वत्त्वात् वृद्धेा प्राप्तायाम् । औतोऽम्शसोः ॥ छेदः इति ॥ अा ओोत इति च्छेद , व्याख्यानादिति भाव- । ओत इति तपरकरणम् । ओकारादित्यर्थ । अम् च शय् च अम्शसौ, तयेरिति विग्रह । अवयवषछद्यन्तमतत् । ‘इको यणचि’ इल्यत अचील्यनुवर्तते । 'एक पूर्वपरयेा ? इत्यधिकृतम् । तदाह । ओकारादित्यादिना ॥ शम् इह सुबेव गृह्यत । नतु ‘बह्वल्पाथत्' इति तद्वित शस् । अचीत्यनुवृत्ते । तद्वितस्य च शस अजादित्वासम्भवात् । 'लशकतद्धित' इत्यत्र तद्धितपर्युदासात् । ननु “चिञ्जु चयने ” लड् , अडागम, उत्तमपुरुषेा मिप्। ‘तस्थस्थमिपाम्' इति तस्य अमादेश । इनुविकरण । ‘सावैधातुकाधेधातुकयी ? इति गुण , ओकार । अचिना अम् इति स्थिते अवादेश अचिनवमिति रूपम्। तत्र अचिनो अम् इति स्थित । अवादश बाधित्वा * औतोऽम्शसो ? इत्यात्वे 'आचनाम्' इति स्यादिल्यत आह , शसेति ॥ गामिति ॥ परापि * अचो ञ्णिति ? इति वृद्धिरिह न भवति । आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्र आत्वस्य प्रवृतिरस्तीति तदाशय । नच द्याशब्दादामि आत्व सावकाशम । 'गीतो णित' इति णित्वस्य तत्राभावे वृद्धरप्रसक्तेरिति वाच्यम्। अस्मादव भाष्यात् ‘ओोतो णित्' इति णित्त्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भाव । गाः इनि ॥ असर्वनामस्थानत्वान्न णिद्वक्त्वम् । नापि वृद्धि ।। * औतोऽ १ इद च (३६१९) वातिफव्याख्यायाम् * ओोता णित्’ इतिसूत्र पाठतव्यम् इति कैयटेन सूत्रप्रतिनिधित्वनेोत्तम् * अनवकाशमात्व वृद्धिं बाधिष्यत ? इति भाष्ये ध्वनितम् ॥