पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/187

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{&రి सिद्धान्तकौमुदीसहिता [लद्न्त वैकल्पिकातिदेशादित्वे रपरत्वे, की । किरौ। किर. । ती । तिरौ । तिर:, इल्यादि गीर्वत् । इत्त्वाभावपक्षे तु “ ऋदुशनस्-' (सू २७६) इति * ऋतो डि-' (सू २७५) इति च तपरकरणादनडुणौ न। कृ । क्रौ । क्र । कृम्। क्रौ । कृन्। क्रा। के इत्यादि । इत्यूदन्ता । ॥ अथ लदन्तप्रकरणम् ॥

  • गम्ल ? ‘ शक्ल ? अनयोरनुकरणे अनड्। गमा । शका । गुणविषये तु लपरत्वम्। गमलौ । गमल । गमलम् । गमलौ । गमून् । गम्ला । गम्ले ।

^ ‘ ओ यडि, क्षियो दीर्घात् ' इल्यादौ धात्वनुकरणे विभक्तिनिर्देशाच, प्रकृतिवदनुकरणामेति पाक्षिकम्। ततश्चात्रातिदेशमात्रमादाय धातुत्वात् ‘ऋत इद्धातो ?इतीत्त्वम्॥ अतिदेशाभावमादाय धातुत्वाभावात् प्रातिपदिकत्वात् सुबुत्पत्तिश्च न विरुद्ध्यत इति भाव । कीरिति ॥ कृधातुरिल्यथै । ऋकारस्य इत्त्वे रपरत्वे “र्वोरुपधाया ' इति दीर्घ । सोहँल्डयादिलोप , विसर्गश्च । किराविति ॥ अपदान्तत्वात् ‘ वॊ ’ इति न दीर्घे । तोरिति ॥ तृधातुरित्यर्थ । गीर्वदिति ॥ गीशैव्दवदूपाणीलर्थ । किरम्-किरौ-किर । किरा-कीभ्याम-कीर्भि । किर। किर । किरो । कीर्ष। भ्यामादी ‘स्वादिष्वसर्वनामस्थाने' इति पदत्वात् दीर्घ । इत्वाभावेति ॥ प्रकृतिवदनुकरणमित्यस्यानित्यत्वात अनुकरणस्य धातुत्वाभावात 'ऋत इद्धातो? इति इत्त्वाभावे सतीलार्थ । अनङ्गुगौ नेति ॥ 'ऋत उत्' इत्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव ‘ग्रेो थाडि’ इत्यादिनिदेशास्सङ्गच्छन्ते । कृरिति ॥ कृधातुरिल्यर्थ । कैौ । क, इत्यादौ यशू। इल्यादीति ॥ क । क्रेो । की । काम्। कि। इत्यूदन्ता । अथ लुदन्ता निरूप्यन्ते। गाम्लशवक्ल इति ॥ ‘गम्लृ गतौ’ ‘शक्लृ शात्तौ ।’ अजन्तौ धातू ॥ अनङिति ॥ * ऋदुशनस्’ इत्यनेनेति शेष । ऋलवर्णयोस्सावण्यदिति भाव । गुणविषये त्विति ॥ डो सर्वनामस्थाने च ‘ऋतो डि’ इति गुण अकार, लपर इल्यर्थ । ‘उरगूपर ? इत्यत्र रप्रल्याद्दारग्रहणादिति भाव । गमृनिति ॥ लवर्णस्य दीर्घाभावात् ऋवर्णे एव ।