पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा ! 8 8) و २८३ । नृष् च ॥ (६-४-६) * नृ’ इत्येतस्य नामि वा दीर्घे. स्यानि । नृणाम्-नृणाम् । इत्यूदन्ता । ॥ अथ ऋदन्तप्रकरणम् ॥

  • कृ' “तृ' अनयोरनुकरणे ' प्रकृतिवदनुकरणम्-' (प ३७) इति

तयोरुणादिषु * तृन्तुचौ शमिक्षदादिभ्य ’ इति प्रकरणे बहुळमन्यत्रापि इल्यत्र उदाहृतत्वात् । नेति ॥ नृशब्दो मनुष्यवाची । तस्मात् सु ।। * ऋदुशनस्’ इत्यनङ् । ‘ अप्तृन्? इतिसूत्रे अनन्तभीवात् 'सर्वनामस्थाने च' इत नान्तत्वप्रयुक्तैो दीर्घ । हत्डयादिलोप । नलोप । ना इति रूपम्। नरौ । नरः, इति ॥ ‘ऋतो डि’ इति गुणो रपरः। अप्तृन्नाद्यनन्तर्भावात् नान्तत्वाभावाच न दीर्घ । हे नः इति ॥ 'ऋते डिं इति गुणेी रपर । हल्डयादिलेोपेो विसर्गश्च । नरम्-नरौ । शसि`पूर्वसवर्णदीर्घोाँ ऋकार , नत्वम्, नृन । टादावचि याण रेफ । त्रा । त्रे। डसिडसी, ऋत उत्, रपर, सलोप, विसर्गव । नु । नु । त्रो । आमि जुद्। * न'म ? इति निल्य दीर्घे प्राप्त । नृ च ॥ नृ इति लुप्तषष्ठाकम् ।। * नामि’ इति सूत्रमनुवर्तते । * ढलपे' इत्यतो दीर्घ इत्यनुवर्तते । 'छन्दम्युभयथा? इत्यत उभयथेत्यनुवर्तते । तदाह । नृ इत्येतस्येत्यादिना ॥ नृणाम् । नृणाम्, इति ॥‘ऋवर्णान्नस्य' इति णत्वम् ॥ डौ ‘ऋतो द्दि ? इति गुण रपरत्वम् । नरि । त्रो । नृषु ॥ इत्यूदन्ता । अथ ऋदन्ता निरूप्यन्त । कृ इत्यादिना ॥ कृ. तू इत्यनयोरनुकरणे इत्वे रपरत्वे इत्यन्वय ।'कृ विक्षेपे ।' “तृ प्लावनतरणयो ” । कृ, तृ इत्याभ्या शब्दाभ्या अनुकरणे क्रियमाणे अनुकरणभूताभ्या ताभ्या धातुपाठपठितौ कृ, तृ, इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थ । अनुकार्यञ्च अनुकरणात् भिन्नमिति 'मतौं छ ” इतिसूत्रभाष्ये स्थितम्। आनुपूर्वीव्यत्ययेऽपि वाचकसादृश्यात अथेॉपस्थापकत्वामेति कैयटे, 'प्राग्दोव्यतोऽणू' इल्मत्र भाध्ये च स्पष्टमेतत्। ततश्व अनुकार्याभ्या कृ, तृ इल्याभ्या अनुकरणभूतयो कृ, तृ इत्यनयोरर्थवत्तेवेन प्रातिपदिकत्वात् सुबुत्पत्ति । ननु अनुकरणभूतयोरनयोरनुकार्यशब्दस्वरूपवाचकत्वात् क्रियावाचकत्वाभावेन धातुत्वाभावात् * ऋत इद्धाते ? इति कथमित्त्वम् । न च * प्रकृतिवदनुकरणम्? इति वचनात् अनुकरणभूतयो धातुत्वमिति वाच्यम् । एव सति अधातुरिति धातुपर्युदासात् प्रातिपदिकत्वानुपपत्तेरित्यत आह। प्रकृतिवदनुकरणमिति वैकल्पिकातिदेशादिति ॥ ‘यत्तदेतेभ्य परिमाणे वतुप्’ इत्यत्र ल्यदाद्यत्वनिर्देशात् ' ल्यदादीनि सर्वैर्नित्यम्’ इत्येकशेषाकरणात्