पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8éく सिद्धान्तकौमुदीसहिता इँदन्त हे कुमारि । अमि शसि च कुमार्यम् । कुमार्य । कुमार्थे । कुमार्या । कुमार्या. । कुमारीणाम् । कुमार्याम् । कुमार्यो । प्रधी । प्रध्यौ । प्रध्य । प्रध्यम् । प्रध्य । उन्नयर्तात्युन्नी । धातुना सयोगस्य विशेषणादिह स्यादेव यण् । उन्नयौ । उन्नय । हे उन्नी । उन्नयम् । डेराम् उन्नयाम् । एर्व ग्रामणी । ‘ अनेकाच ? किम् । नी । नियौ । निय । अमि शसि च यण् स्यात्। धात्ववयवेति सयोगावशेषणस्य तु प्रयोजनम्। उत्रीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति । अनेकान्वेोऽसयोगादित्येव सुवचम् । य्वोरित्यनुवर्तते । धात्ववयवसयोगात् परौ न भवति यौ इवर्णोवर्णौ तदन्तस्येत्यर्थलाभ ।। * ओस्सुपि ? इति तु नियमार्थ । उवर्ण स्य सुप्येव यणिति । ततश्च लुळुवतुरित्यादौ त्वतिप्रसङ्गाभाव इत्यलम् ।। इति याणिति ॥ कु मायौं, कुमार्य , इत्यत्र “एरनकाच ' इति यडपवादो यणित्यर्थ । नन्वन्तर्वर्तिसुपा अमा क्य जन्तस्य कुमारीशब्दस्य पदत्वात 'इकोऽसवणें? इति प्रकृतिभावस्स्यातू । अछेोपस्य स्थानिवद्भावेऽपि तमाश्रिर्लेयैव स दुर्वीर इति चेन्मैवम् ।। * न क्ये ? इति क्यचि नान्तस्यैव पदत्वनियमात् । अमि शसि चेति ॥ अमि पूर्वरूप शसि पूर्वसवर्णदीर्घञ्च बाधित्वा इयडि प्राप्ते तदपवादे * एरनेकाच्च ? इति याणि अमि कुमार्यम्, शसि कुमार्ये , इति रूपम् ॥ * तस्माच्छस ? इति नत्वन्तु न । कृतपूर्वसवर्णदीर्घात् परत्वाभावात्। तथाच बहुश्रेयसीशब्दापेक्षया अमूशसोरेव रूपविशेष इति भाव । प्रधीरिति ॥ प्रद्ध्यायतीति प्रधी । 'ध्यायतेस्सम्प्रसारणच? इति क्किप्। यकारस्य सम्प्रसारणमिकार । ' सम्प्रसारणाञ्च ' इति पूर्वरूपम्। 'हल ” इति दीर्घ । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्ति । अडयन्तत्वान्न सुलेप । अजादौ सर्वत्र ' एरनेकाच ? इति यणेश्व। अस्त्रीत्वानदीकार्य न । हे प्रधी -प्रभ्यौ-प्रभ्य । प्रव्य-प्रभ्य । प्रभ्या । प्रध्ये। प्रध्ये । प्रध्यि । प्रकृष्टा धीर्यस्य स इति विग्रहे तु, धीशब्दस्य नित्यस्त्रीत्वातू'प्रथमलिङ्गग्रहण च' इति नदीत्वान्नदीकार्यम् । अडयन्तत्वान्न सुलेप । प्रधी । शेषमुदाहृताक्कबन्तकुमारीशब्द वत् । हे प्रधी -प्रध्यैौ-प्रध्य । प्रयम्-प्रध्यौ-प्रध्य । प्रध्या । प्रद्धयै । प्रद्धत्यो । प्रधीनाम् । प्रध्याम् । उन्नीरिति । 'सत्सूद्वष” इल्यादिना उत्पूर्वीत्रीधातो क्किप्। सुबुत्पत्ति । अडयन्तत्वान्न सुलोप । अजादौ तु प्रल्यये परे “एरनकाच ” इति यण् । नन्वत्र इवर्णस्य सयोगपूर्वकत्वातूकथमत्र याणत्यत आह । धातुनेति ॥ धात्ववयवसयेोगपूर्वस्यैव यण् पर्युदस्यते । नचात्र सयोगो धात्ववयव इति भाव । हे उन्त्रीरिति ॥ अस्त्रीत्वादनदीत्वातू 'अम्बार्थ? इत्यादिना नदीकार्य नेति भाव । उन्न्यमिति ॥ पूर्वरूपापवादी यणिति भाव । शसार्दी उन्न्य । उन्न्या । उन्न्ये । उन्न्य । उन्न्यो । डेरामिति । नदीत्वाभावेऽपि “डेराम् इति सूत्र नीशब्दस्य पृथकरणादाम् । आङ्गत्वेन नौशब्दान्तादपि भवतीति भाव । एवं ग्रामर्णारिति ॥ ग्राम नयति नियच्छतीति ग्रामणी ।। * अग्रग्रामाभ्या नयतेर्णो वाच्य ? इति णत्वम् । अनेकाचः किमिति ॥ * एरोनेकाच ? इल्यदेनेति शेषः । नीरिति ॥ नीधातोः केवलात् पूर्ववत् किपू। अनेकाच्त्वाभावान यण् । किन्तु 'अचि इनुधातु' इति इयङ्। एतावदेव उन्नी