पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६९
बालमनोरमा ।

परत्वादियड् । नियम् । निय । डेराम् । नियाम् । “ असंयोगपूर्वस्य' किम् सुश्रियौ । यवक्रियौ । “ गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४) शुद्धधियौ । परमधियौ । कथं तर्हि * दुर्धिय वृश्चिकभिय ' इत्यादि उच्यते । “दु.स्थिता धीर्येषाम्' इति विग्रहे 'दुर्' इत्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ता प्रादयस्त प्रत्येव गत्युपसर्गसज्ञा । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी वा भीर्वृश्चिकभीरित्युत्तरपदलोपो वा । शब्दादस्य वैलक्षण्यमिति भाव । सुश्रियाविति । “श्रिञ् मेवायाम्'। 'क्विब्वचि' इत्यादिना क्विप् प्रकृतेदीर्घश्च । सु श्रयतीति शोभना श्रीरस्येति वा सुश्री तत अजादिप्रत्यये यण न भवति । इवर्णस्य वात्ववयवसयोगपूर्वकत्वादिति भाव। यवक्रियाविति॥ यवान् क्रीणा तीति यवक्री । क्रीञ्धातो क्विपि रूपम् । अत्रापि धात्ववयवसयोगपूर्वकत्वान्न यणिति भाव एरनेकाच ' इतिसूत्रे ‘गतिकारकपूर्वस्यैवेष्यते’ इति वार्तिक पठितम् । तत्तात्पर्यंत सगृह्णाति गतिकारकेतरेति । यथाश्रुते तु उदाहृतविवन्तकुमारीशब्दे यण् न स्यात् । शुद्धधि याविति । शुद्धा थीर्यस्येति विग्रह । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात् तत्पूर्वकस्य न यणिति भाव । शुद्ध ब्रह्म ध्यायतीति विग्रहे तु स्यादेव यण् । शुद्धध्यौ, इत्यादि । कथं त र्हीति । यदि गतिकारकेतरपूर्वस्यैव यण् पर्युदस्यते, गतिकारकपूर्वस्य तु अवश्य यण्, तदा दुर्धिय, वृश्चिकभिय , इत्यादि कथमित्यन्वय आदिना दुवियौ, वृश्चिकभियौ, इत्यादिसङ्गह दुस्स्थिता धीर्येषामिति विग्रह । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप ' इति बहु व्रीहि । पूर्वेपदे उत्तरखण्डस्य लोपश्च । वृश्चिकात् भीरिति विग्रह अत्र दुरो गतित्वात् वृश्चि कस्यापादानत्वाच्च गतिकारकपूर्वत्वात् पर्युदासाभावे सति इयडपवादोऽत्र यण् दुर्वार इत्याक्षेप। उच्यते इति । परिहार इति शेष। गतित्वमेव नास्तीति ।। उपसर्गा क्रियायोगे गतिश्च' इति प्रादीना क्रियान्वये गत्युपसर्गसज्ञे विहिते । धीशब्दश्च बुद्धिगुणवाची न तु क्रिया वाची । अतेो न त प्रति दुरो गतित्वमिति गतिपूर्वकत्वाभावात् नात्र यण् । किन्तु इयडेवे त्यर्थ । ननु लुप्तस्य स्थिताशब्दस्य क्रियानिमित्तकत्वात् त प्रति दुरो गतित्वमस्त्येवेत्यत आह । यत्क्रियेति । यया क्रियया युक्ता प्रादय त प्रत्येव तद्वाचकशब्द प्रत्येव गत्युपसर्ग सज्ञका इत्यर्थ । नचैवमप्यत्र स्थिताशब्द लुप्त प्रति प्रवृत्त दुरो गतित्वमादाय दुर्धीशब्दस्य गतिपूर्वकत्वमस्येवेति वाच्यम्। 'यत्क्रियायुक्ता प्रादय तत्क्रियावाचक प्रत्येव गत्युपसर्गत्वम् तथाविधक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात् “यक्रियायुक्ता ’ इति च प्रत्यासतिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्यापादानत्व नेह विवक्षितमित्यन्वय । कुत इत्यत आह । बुद्धिकृतमिति ॥ आरोपितमित्यर्थ । अपादानत्व हि विश्लेषावधि


इति भ