पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
ईदन्त
सिद्धान्तकौमुदीसहिता


हे कुमारि । अमि शसि च कुमार्यम् । कुमार्ये । कुमार्यै । कुमार्या । कुमार्या. । कुमारीणाम् । कुमार्याम् । कुमार्यो । प्रधी । प्रध्यौ । प्रध्य । प्रध्यम् । प्रध्य । उन्नयतीत्युन्नी । धातुना सयोगस्य विशेषणादिह स्यादेव यण् । उन्नयौ । उन्नय । हे उन्नी । उन्नयम् । डेराम् उन्न-याम् । एवं ग्रामणी । “ अनेकाच ' किम् । नी । नियौ । निय । अमि शसि च


यणु स्यात् । धात्ववयवेति सयोगविशेषणस्य तु प्रयोजनम् । उन्नीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति । अनेकाचोऽसयोगादित्येव सुवचम् । य्वोरित्यनुवर्तते । धात्ववयवसयोगात् परौ न भवत यौ इवर्णोवर्णौ तदन्तस्येत्यर्थलाभ । “ ओस्सुपि' इति तु नियमार्थ । उवर्ण स्य सुप्येव यणिति । ततश्च लुलुवतुरित्यादौ त्वतिप्रसङ्गाभाव इत्यलम् । इति याणिति । कु मार्यौ, कुमार्यं , इत्यत्र 'एरनेकाच ' इति यडपवादो यणित्यर्थ । नन्वन्तर्वर्तिसुपा अमा क्य जन्तस्य कुमारीशब्दस्य पदत्वात् 'इकोऽसवर्णे' इति प्रकृतिभावस्यात् । अल्लोपस्य स्थानि वद्भावेऽपि तमाश्रित्यैव स दुर्वार इति चेन्मैवम् । “न क्ये' इति क्याचि नान्तस्यैव पदत्वनि यमात् । अमि शसि चेति । अमि पूर्वरूप शसि पूर्वसवर्णदीर्घश्च बाधित्वा इयडि प्राप्ते तदपवादे * एरनेकाच ’ इति यणि अमि कुमार्यम्, शसि कुमार्य, इति रूपम् । * तस्माच्छस इति नत्वन्तु न । कृतपूर्वसवर्णदीर्घात् परत्वाभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शमो रेव रूपविशेष इति भाव । प्रधीरिति ॥ प्रध्द्यायतीति प्रधी । ‘ध्यायतेस्सम्प्रसारणञ्च ’ इति क्विप् । यकारस्य सम्प्रसारणमिकार । 'सम्प्रसारणाञ्च' इति पूर्वरूपम् । ‘हल' इति दीर्घ । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्ति । अडयन्तत्वान्न सुलोप । अजादौ सर्वत्र “एरनेकाच इति यणेव । अस्त्रीत्वान्नदीकार्य न । हे प्रधी –प्रध्यौ-प्रध्य । प्रध्य-प्रध्य । प्रध्या । प्रध्ये । प्रध्यो । प्रध्यि । प्रकृष्टा धीर्यस्य स इति विग्रहे तु, धीशब्दस्य नित्यस्त्रीत्वात् *प्रथमलिङ्गग्रहण च' इति नदीत्वान्नदीकार्यम् । अडयन्तत्वान्न सुलोप । प्रधी । शेषमुदाहृतक्वबन्तकुमारीशब्द वत् । हे प्रधी -प्रध्यौ-प्रध्य । प्रध्यम्-प्रध्यौ-प्रध्य । प्रध्या । प्रद्धयै । प्रद्धयो । प्रधीनाम् । प्रध्याम् । उन्नीरिति ॥ 'सत्सूद्विष' इत्यादिना उत्पूर्वन्नीधातो क्विप् । सुबुत्पति । अडय न्तत्वान्न सुलोप । अजादौ तु प्रत्यये परे “एरनेकाच' इति यण् । नन्वत्र इवर्णस्य सयोग पूर्वकत्वात् कथमत्र यणित्यत आह । धातुनेति ॥ धात्ववयवसयोगपूर्वस्यैव यण् पर्युदस्यते । नचात्र सयोगो धात्ववयव इति भाव । हे उन्नीरिति ॥ अस्त्रीत्वादनदीत्वात् “अम्बार्थ इत्यादिना नदीकार्य नेति भाव । उन्न्यमिति ॥ पूर्वरूपापवादो यणिति भाव । शसादौ उन्न्य । उन्न्या । उन्न्ये। उन्न्य । उन्न्यो । डेरामिति ॥ नदीत्वाभावेऽपि “डेराम्’ इति सूत्रे नीशब्दस्य पृथक्करणादाम् । आङ्गत्वेन नीशब्दान्तादपि भवतीति भाव । एवं ग्रामणीरि ति ॥ ग्राम नयति नियच्छतीति ग्रामणी । “ अग्रग्रामाभ्या नयतेणेों वाच्य ? इति णत्वम् । अनेकाचः किमिति ॥ 'एरनेकाच ' इत्यत्रेति शेष । नीरिति ॥ नीधातो केवलात् पूर्ववत् क्विप् । अनेकाच्त्वाभावान्न यण् । किन्तु 'अचि श्नुधातु' इति इयड् । एतावदेव उन्नी