पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६७
बालमनोरमा ।


२७१ । अचि श्नुधातुभूवां य्वोरियडुवडौ । (६-४-७७)

श्नुप्रत्ययान्तम्य इवणवर्णान्तस्य धातो “ भ्रृ' इत्यस्य चाङ्गस्येयडुवडौ स्तोऽजादौ प्रत्यये परे । “डिच' (सू ४३) इत्यन्तादेश । आन्तरतम्यादेरि यड् । ओरुवड् । इतीयडि प्राप्ते ।

२७२ । एरनेकाचोऽसंयोगपूर्वस्य । (६-४-८२)

धात्ववयवसयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याने काचोऽङ्गस्य यण् स्याद्जादौ प्रत्यये परे । इति यण् । कुमार्यो । कुमार्य


औ इति स्थिते 'इको यणचि' इति यणपवादमियडमाशङ्कितुमाह । अचि श्नु ॥ इश्च उश्च यू तयो य्वो इवर्णोवर्णयोरित्यर्थ । श्नुश्च धातुश्च भ्रूश्चेति द्वन्द्व । प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्त विवक्षितम् । य्वोरिति धातोरेव विशेषणम् । तदन्तविधि । श्नुभ्रूवोस्तु नित्यमुवर्णान्तत्वान्न तद्विशेषणम् । इवर्णान्तत्वन्तु असभवान्न तद्विशेषणम् । 'सम्भवव्यभि चाराम्या स्याद्विशेषणमयैवत्' इति न्यायात् । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधि । तदाह । श्नुप्रत्ययान्तस्येत्यादिना ॥ य्वो किम् । चक्रतु । अचीति किम् । आप्नुयात् । इयडुवड् इत्यनयोरनेकात्वात् सर्वा देशत्वमाशङ्कय आह । ङिञ्चेत्यन्तादेश. इति । नच 'इनुधातुभ्रूवा इवणेवर्णयो । इत्येव व्याख्यायता, डित्वञ्च न क्रियतामिति वाच्यम् । एव सति क्षिपति इत्यादावति व्याप्ते । नच अजादप्रत्यये परत इत्यनेन तन्निरास शङ्कय । अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्ग विशेषणतया एवोचितत्वादित्यलम् । आन्तरतम्यादिति ॥ तालुस्थानिकस्य स्य तादृश एव इयड् । ओष्ठस्थानिकस्य उवर्णस्य तादृश एवोवडित्यर्थ । इती यङिः प्राप्त इति । कुमारी औ इत्यादाविति शेष । एरनेकाचः ॥ 'इणो यण्' इत्यत याणित्यनुवर्तते । एरिति षष्ठयन्तम् । इवर्णस्येत्यर्थ । पूर्वसूत्रे श्नु वातुभ्रूवाम्, इति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठयन्तमनुवर्तते न तु श्नुभ्रूवावपि । तत्र इवर्णाभावात् । धातोरित्यनुवृत्तञ्चावर्तते । एकमवयवषष्ठयन्तम् । अन्यत् स्थानषष्ठयन्तम् । एरिति च धातोरिति षष्ठयन्तस्य विशेषणम् । तदन्तविधि । इवर्णान्तवातोरित्यर्थं । अवयवषष्ठयन्तकृतधातोरित्येतत् असयोगपूर्वस्येत्यत्र सयोगाशे अन्वेति । धात्ववयवसयोग पूर्वो यस्मात् स धात्ववयवसयोगपूर्वं तद्भिन्न असयोगपूर्व तस्येति इवर्णविशेषणम् । अङ्गस्येत्यधिकृत स्थानषष्ठयन्तधातुना विशेष्यते । तदन्तविधि । अनेक अच् यस्य तस्य ‘अनेकाच 'इति अङ्गान्वयि। “ अचि श्नुधातुभ्रूवाम्' इत्यतोऽचीत्यनुवर्तते। तञ्चाङ्गाक्षि प्तस्य प्रत्ययस्य विशेषणम् । तदादिविधि । तदाह । धात्ववयवेत्यादिना ॥ हरिं, हरीन् इत्यादौ यण्निवृत्त्यर्थ धातोरित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन् बाधित्वा