पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
[इंद्न्त
सिद्धान्तकौमुदीसहिता

२७० । ङेराम्नद्याम्नीभ्यः । (७-३-११६)

नद्यन्तादाबन्तान्नीशब्दाच्च डेराम् स्यात् । इह परत्वादाटा नुट् बाध्यते। बहुश्रेयस्याम् ।शेषमीप्रत्ययान्तवातप्रमीवत् । अड्यन्तत्वान्न सु लोप । अतिलक्ष्मी ।शेष बहुश्रेयसीवत् । कुमारीमिच्छन्कुमारीवाचरन्वा ब्राह्मण कुमारी । क्यजन्तादाचारकिबन्ताद्वा कर्तरि क्विप् । * हल्ड-याप् (सू २५२) इति सुलोप ।


डसिडसोर्बहुश्रेयसी आ अस् इति स्थिते “ आटश्च' इति वृद्धौ आकारे यणि रूपमिति भाव । अत्रापि सवर्णदीर्घेण सिद्धम् । न्यायत्वात् “ आटश्च ’ इति वृद्धि।नध्यन्तात्परतवादिति ॥ श्रेयसीशब्दस्य ईकारान्तानित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयसीशब्दस्य नद्यन्तत्वादिति भाव । बहुश्रयसी इ इतेि स्थिते ' अच्च घे ' इति 'इदुद्भयाम्' इति च न भवति । अघित्वात् सवर्ण दीर्घे प्राप्ते । डेराम्नद्यास्त्रीभ्यः ॥ आङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधि अभि प्रेत्य आह । नद्यन्तादित्यादिना ॥ डेरिति सप्तम्येकवचनम् । व्याख्यानात् । नन्वामि कृते हूस्वनद्याप ' इति नुटि “यदागमा ' इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् “ आण्नद्या इति आडागमस्यादित्याशङ्कय आह । इह परत्वादिति ॥ न च कृतेऽग्याडागमे

नुट् किन्न  स्यादिति वाच्यम् । ‘विप्रतिपेधेन यद्वाधित तद्वाधितमेव' इति न्यायादिति भाव । शेष

मीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि ईवर्णान्तधातुत्वाभावेन अमि शसि डोच ‘एरनेकाच इति यण प्राप्त्यभावादिति भाव । 'लक्षेर्मुट् च' इति लक्षवातोरीप्रत्यये तस्य मुटि च लक्ष्मी शब्द । लक्ष्मीमतिक्रान्त इति विग्रहे “अत्यादय क्रान्ताद्यथे' इति समास इति भाव । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनहस्व । अङयन्तत्वादिति ॥ औणादिकप्रत्ययान्तत्वादिति भाव । शेष बहुश्रेयसीवदिति ॥ 'प्रथमलिङ्गग्रहणञ्च ' इति नदीत्वादिति भाव । अथ धातुत्वमापन्ने कुमारीशब्दे पुलिङ्गे बहुश्रेयसीशब्दाद्वैलक्षण्य दर्शयितुमाह । कुमारी मिच्छान्नित्यादिना । क्यजन्तादिति ॥ कुमारीमात्मन इच्छतीत्यर्थे 'सुप आत्मन क्यच्’ इति क्यच । कचावितौ । “सनाद्यन्ता ? इति क्यजन्तस्य धातुत्वात् तदवयवसुप अम “सुपेो धातुप्रातिपदिकयो ' इति लुक्। तत क्विप् च ’ इति कर्तरि क्विप् ।कपावितौ । इकार उच्चारणार्थ । अतो लोप , “लोपो व्यो ' इति यलोप । “वेरपृक्तस्य' इति वलोप १ कुमारी इति रूपम् । आचारक्विबन्तादिति ॥ कुमारीवाचरतीत्यर्थे 'सर्वप्राति पदिकेभ्य क्विब्वा वक्तव्य ' इति क्विप्। कपावितो । ‘वेरपृक्तस्य इतिवलोप। 'सना द्यन्ता ' इति धातुत्वान् कर्तरि क्विप् । तस्य च पूर्ववत् कृत्स्रलोप । कुमारीति रूपम् । नच क्विबर्थ प्रति कुमारशब्दस्य उपसर्जनत्वात् गोस्त्रियो ' इति ह्रस्वशङ्कय गोस्त्रियो इत्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात् । “कृत्रिमाकृत्रिमयो कृत्रिमस्यैव ग्रहणात्' । हल्ल्ड-याबिति सुलोपः इति । नच क्यजन्ते कथ सोलोप पूर्वस्माद्विधावल्लोपस्य । स्थानिवद्भावादिति वाच्यम् । 'क्वौ लुप्तन्न स्थानिवत्' इति निषेधादिति भाव । कुमारी कपावता