पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/174

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । १६७ २७१ । अचि श्नुधातुभूवां य्वोरियड्वर्डौ ॥ (६-४-७७) श्नुप्रत्ययान्तम्य इवणें'वर्णान्तस्य धातो 'धू' इत्यस्य चाज्ञस्येयडुवर्डौ स्तोऽजादौ प्रत्यये पर। ‘ डिच' (सू ४३) इत्यन्तादेश । आन्तरतम्यादेरियङ्। ओरुवड्। इतीयडि प्रामे । va o sa ܟܗܝ २७२ । एरनेकाचोऽसंयोगपूर्वस्य ॥ (६-४-८२) धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ प्रत्यये परे। इति यण्। कुमार्यों । कुमार्य । औ इति स्थिते ‘इको यणचि’ इति यणपवादमियडमाशङ्कितुमाह। अचि इनु ॥ इश्व उच्च यू तयो य्वो इवर्णोवर्णयेोरिल्ययै । श्नुश्च धातुश्च भ्रूश्चेति द्वन्द्व । प्रत्ययग्रहणपरिभाषया श्नुप्रल्ययान्त विवक्षितम् । यवोरित धातोरेव विशेषणम् । तदन्तावधि । श्नुश्रुवोस्तु निल्यमुवर्णान्तत्वान्न तद्विशेषणम् । इवर्णान्तत्वन्तु असभवान्न तद्विशेषणम् ।। * सम्भवव्याभिचारा+या स्याद्विशेषणमयैवत् ' इति न्यायात् । अङ्गस्येलयाधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम्। तदादिविधि । तदाह। इनुप्रत्ययान्तस्येत्यादिना ॥ य्वो किम् । चक्रतु । अचीति किम् । आनुयात्। इयडुवड् इत्यनयोरनकात्त्वात् सवीदेशत्वमाशङ्गय आह । डिचेल्यन्तादेश. इति ॥ नच 'श्नुधातुभुवा इवणेंवर्णयो ? इलेयेव व्याख्यायता, डित्त्वञ्च न क्रियतामिति वाच्यम् । एव सति क्षिपति इल्यादावतिव्यासे । नच अजार्दप्रलयये परत इलयनेन तन्निरास शङ्कय । अङ्गाक्षिप्तप्रल्ययपरकत्वस्याङ्गविशषणताया एवोचितत्वादिलयलम् । आन्तरतम्यादिति ॥ तालुस्थानिकस्य इवर्णस्य तादृश एव इयड् । ओष्ट्रस्थानिकस्य उवर्णस्य तादृश एवोवडिल्यर्थ । इतीयडि प्राझे इति । कुमारी औ इत्यादाविति शेष । एरनेकाचः ॥ ‘इणो यण्' इत्यत याणलयनुवर्तते । एरिति षष्ठचन्तम् । इवर्णस्येल्यर्थ । पूर्वसूत्ने श्नुवातुभ्रुवाम्, इति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृल्य षष्ठ्यन्तमनुवर्तेते । न तु श्नुभ्रुवावपि । तत्र इवर्णाभावात् । धातोरिल्यनुवृत्तश्चावर्तते । एकमवयवषष्ठ्यन्तम् । अन्यत् स्थानषष्ठ्यन्तम् । एरिति च धातेरिति षष्ठ्यन्तस्य विशेषणम् । तदन्तविधि । इवर्णान्तधातोरिल्यर्थः । अवयवषष्ठ्यन्तकृतधातोरित्येतत् असयोगपूर्वस्येल्यत्र सयोगाशे अन्वेति । धात्ववयवसयोग पूर्वो यस्मात् स वात्ववयवसयोगपूर्व तद्रिश्न असयोगपूर्व तस्येति इवर्णविशेषणम् । अङ्गस्येल्यधिकृत स्थानषष्ठ्यन्तधातुना विशेष्यते । तदन्तविधि । अनेक अचु यस्य तस्य ‘अनेकाच्च ? इति अङ्गान्वयि ।। * अाश्च श्नुधातुश्चुवाम्’ इत्यतोऽञ्चत्यनुवर्तते । तच्चाङ्गाक्षितस्य प्रत्ययस्य विशेषणम् । तदादिविधि । तदाह । धात्ववयवेत्यादिना ॥ हरिं, हरीन्, इत्यादौ यण्निवृत्त्यर्थ धातोरित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन् बाधित्वा