पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/164

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा ) ፯ 'ጻ\9 २५६ । औत् ।। (७-३-११८) इदुझ्या परस्य डेरौत्स्यान् । उकारानुवृत्तिरुत्तरार्थी । सख्यौ । ठेष हरिवत । शोभन सखा सुमखा । सुसखार्यौ । सुसखाय । अनडुणिद्वद्भावयोराड्रत्वातदन्तेऽपि प्रवृत्ति । समुढायस्य सखिरूपत्वाभावान् *असखि (सू २४३) इति निषेधाप्रवृत्तेघिसञ्ज्ञा । सुस्मखिना । सुसखये ।। ङसिङसोगुणे कृते कृतयणादेशत्वाभावान् *ख्यत्यान्-' (सू २५५) इत्युत्व न । सुसखे । सुसखावित्यादि। एवमतिष्ठायित सखा अतिसखा। ‘परम सरवा यस्य' दकारस्य उकारे रुत्वविसर्गे । डो सखि इ इति स्थिते घित्वाभावात् ' अञ्च घे ' इत्यस्याप्रवृत्त्या सवर्णदीर्घे प्राप्ते । औत् ॥ *इदुद्भ्याम्’ इति सूत्रमनुवर्तते ।। *डेगम्’ इत्यतो डेरिति च । तदाह् । इदुद्भयामित्यादिना ॥ ननु घिसञ्ज्ञकेषु हरिकव्यादिषु * अच्च घे ? इति प्रवर्तते । नदीमज्ञकेषु तु * इदुद्भ्द्याम् ? इति पूर्वसूत्र प्रवर्तते । अतस्सूत्रद्वयविषयादन्यस्सखिशब्द एवास्य सूत्रस्य विषय इति व्यत्तम् । एवञ्च उप्फारानुवृत्तिव्यैर्थेल्यत आह । उकारेति ॥ उकारानुवृत्ति * अच्च प्रेक्रे ? इत्युक्तरसूत्रेऽनुवृत्त्यर्थेत्यर्थे । सख्यैौ इति ॥ डेरौत्त्वे याणि रूपमिति भाव । सुसखेति ॥ प्रादिसमास । 'राजाहस्सखिभ्यटच्' इति टच्तुन भवति । 'न पूज नात्” इति निषेधात् । अनड् सौं, उपधादीर्घ , हत्डयादिलोप , “नलोप ' इति नकारलेप इति भाव । सुसखार्यौ । सुसखाय इति ॥ ििणद्वद्राव वृद्धि आयादेश इति भाव । नन्वनइणिद्वत्वे सखिशब्दस्य विधीयमाने कथ सुसखिशब्द स्यातामिल्यत आह। अनड इल्या दि ॥ अज्ञाधिकारस्थतया 'पदाङ्गाधिकारे? इति परिभाषया सखिशब्दान्तेऽपि प्रवृत्तिरित्यर्थ । नन्वेव सति सुसखिशब्दे असखि इति पर्युदासातू, घित्वाभावे नात्वादि न स्यादित्यत आह । समुदायस्येति ॥ नच सुसखिशब्दस्य सखिशब्दरूपत्वाभावेऽपि सखिशब्दान्तत्वादसखौति पर्युदासोऽपि दुर्नेवार इति वाच्यम् । 'शषेो घ्यसखि ' इत्यस्य पदाङ्गाधिकारस्थत्वाभावादिति भाव । सुसखिनेति ॥ घित्वान्नात्वे रूपम् । सुसखये इति ॥ 'घेर्डिति' इति गुणे अयादेश । उसीति ॥ डसिड्सो घेह्निति इति गुणे कृते 'ख्यत्यातू' इत्युत्व नेत्यन्वय । कुत इत्यत आह । कृतयणादेशात्वाभावादिाते ॥ 'ख्यत्यातू' इत्यत्र कृतयणादेशनिर्देशेन यत्र यणादेशप्रवृत्तिस्तत्रैवोक्त्वप्रवृत्तेरिति भाव । सुसखेरिति ॥ डासिङसोरेतद्रूपम् । सुसखाविति ॥ ‘अच्च घे ? इत्यौत्त्वम् । एवमिति ॥ सुसखिशब्दवदिल्यर्थे । अतिसखेति ॥ प्रादिसमास ‘न पूजनात्’ इति न टच् । वसुतसुतु उदाहते सुसखिशब्द अतिसखिशब्दे च घिसज्ञा न भवलेव । ‘शेषो ध्यसाख” इल्यत्र हि असखीति शेषविशषणम्। तदन्ताविधि । सखि शब्दान्तभिन्नश्शेषो घिसज्ञक इति लभ्यते । अत एव ' यस्येति च ” इति सूत्रे “ ईकारे परत इकारलेपे किमुदाहरणम् । सखीलयत्र ' सख्यशिश्रीति भाषायाम्' इति डीषि इकारलोप । नञ्च सवर्णदाघेण निर्वाहश्शङ्कय । सखीमातिक्रान्त अतिसखि । प्रादिसमास ।। * गोत्रियो ?