पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
[इदन्त
सिद्धान्तकौमुदीसहिता

२५३ । सख्युरसम्बुद्धौ । (७-१-९२)

सख्युरङ्गात्पर सम्बुद्धिवर्ज सर्वनामस्थानं णिद्वत्म्यात् ।

२५४ । अचो ञ्णिति । (७-२-११५)

ञ्पिति णिति च परेऽजन्ताङ्गस्य वृद्धि स्यात् । सखायौ । सखाय । सखायम् । सखायौ । घिसज्ञाभावान्न तत्कार्यम् । सख्या । सख्ये ।

२५५ । ख्यत्यात्परस्य । (६-१-११२)

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य डसिडसोरत उत्स्यात् । सख्युः ।

कर्ता' इत्यादिनिर्देशेन अनडो नकारमाश्रित्य सुलोपे कर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तेरि त्याहु । हे सखे इति ॥ 'अनड् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनडभावे हूस्वस्य गुणे एड् हृस्वात्’ इति सुलोपे रूपम् । सखि औ इति स्थिते णित्कार्य वृद्धि वक्ष्यन् णिद्वद्भाव दर्शयति । सख्युरसम्बुद्धौ ॥ सख्युरिति दिग्योगे पञ्चमी । 'अङ्गस्य’ इत्यधिकृत पञ्चम्या विपरिणम्यते । परमित्ययाहार्यम् । * इतोऽत् सर्वनामस्थाने ’ इत्यतस्सर्वनामस्थाने इत्यनुवर्तते । असम्बुद्धावित्यभेदेनान्वेति । 'गोतो णित्’ इत्यतो णिदिति प्रथमान्तमनुवृत्तम् । तत्सामानाधकरण्यात् सप्तमी प्रथमा कल्प्यते । तदाह । सख्युरङ्गादत्यादिना ॥ णिद्यदिति ॥ णित्कार्यकृत् स्यादित्यर्थ । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भाव । अचो ञ्णिति ॥ ञ् च ण् च व्णो तौ इतौ यस्य तत् ञ्णित् ‘मृजे' इत्यतो वृद्धिरित्यनुवर्तते । अङ्गस्येत्यधिकृतमचा विशेष्यते । तदन्तविधि । तदाह । अजन्तस्येत्यादिना ॥ स्थानसाम्यादिकारस्य वृद्धिरैकार । तस्य आयादेश इत्यभिप्रेत्य आह । सखायाविति ॥ एव सखाय, सखाय, सखायौ, सखीन्, इति शसि हरिवदूपम् । असर्वनामस्थानत्वाण्णित्वाभा वात् न वृद्धि । धिसंज्ञाभावादिति ॥ *शेषो ध्यसखि' इत्यत्र असखीति पर्युदासादिति भाव । तत्कार्यमिति ॥ घिप्रयुक्तकार्य नेत्यर्थ । सख्येति ॥ सखि आ इति स्थिते घित्वाभावात् ‘आडो नाऽस्त्रियाम्' इति नाभावाभावे यणि रूपम्। सख्ये इति॥ सखि ए इति स्थिते घित्वाभावात् ‘घेर्डिंति’ इति गुणाभावे याणि रूपम् । डसिडसो सखि अस् इति स्थिते घित्वा भावात् *घेर्डिति ' इति गुणाभावे यणि सख्यस् इति स्थिते । ख्यत्यात् परस्य ॥ खिखी इत्यनयो तिती इत्यनयोश्च कृतयणादेशयो ख्यत्य इति निर्देश । यकारादकार उच्चार णार्थ । “एड पदान्तात्' इत्यत अतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात् षष्ठय न्त विपरिणम्यते । “डसिडसोश्च' इत्यत डसिडसोरित्यनुवर्तते । अवयवषष्ठयेषा । ततश्च डसिङसोरवयवस्य अत इति लभ्यते । 'ऋत उत्' इत्यत उदित्यनुवर्तते । “एक पूर्वपरयो इति तु निवृत्तम् । परग्रहणसामर्थ्यात् । अन्यथा ख्यत्यादिति पञ्चमीनिर्देशादेव सिद्ध कि तेन । तदाह । खितिशब्दाभ्यामित्यादिना ॥ सख्युरिति । सख्यस् इति स्थिते यकारा