पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५५
बालमनोरमा ।


हलन्तात्परं दीर्घौ यौ डयापौ तदन्ताच पर सु ति सि इत्येतदपृक्त हलू लुप्यत हल्डयाव्भ्य ' किम् । ग्रामणी दीर्घात्' किम् । निष्कौशाम्बि अतिखत्व सुतिसि' इति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति अपृक्तम्' इति किम् । बिभर्ति हल् किम् ।बिभेद । 'प्रथमहल्' किम् । राजा । नलोपादिर्न स्यात्। संयोगान्तलोपस्यासि द्ध्त्वात् ।सखा । हे सखे ।

कर्मसाधनमाश्रीयते लुप्यत इति लोप कर्मणि घञ् । तदाह । हलन्तात्परमित्या दिना ॥ हल्ङ्याब्भ्यः किमिति ॥ राम इत्यादावदीर्घान्तत्वान्न दोष इति प्रश्र ग्राम णीरिति ॥ ग्राम नयतीति विग्रह । “णीञ् प्रापणे, सत्सूद्विष' इत्यादिना क्विप ।अग्रग्रामा भ्या नयतेर्णो वाच्य ' इति णत्वम् । हल्डयाबन्तत्वाभावान्न सुलोप । दीर्घत् किमिति ॥ डयापोदीर्घत्वाव्यभिचारात् किमर्थ दार्घत्वविशेषणमिति प्रश्न। निष्कौशाम्बिः । अतिखट्वः इति ॥ निष्क्रान्त कौशाम्ब्या , खट्वामतिक्रान्त, इति विग्रहे 'निरादय क्रान्ताद्यर्थे पञ्चम्या अत्यादय क्रान्ताद्यर्थे द्वितीयया' इति समास गोत्रियो ' इति हृस्वत्वम्। अत्र डयापोर्ह्रस्वत्वन्न सुलोप ।सुतिसि इति किमिति ॥ अमैत्सीदिति ॥ भिदे र्लुडि सिच् ।अत्र तकारात् सकारस्य लोपो न सुतिस्यन्यतमत्वाभावादित्यर्थ । ननु मिचस्सिरेवायमित्यत आह। तिपेति ॥ तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात् सिचो ग्रहण नेत्यर्थ । अपृक्तमिति किम् । बिभर्तीति ॥ अत्र ति इति समुदायस्य न हत्त्वम्। तकारस्तुयद्यपि तेरवयव । तथापि तस्य नापृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टस्सकारस्तकारश्च सु ति सि इत्यनेन गृह्यते । ह ल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव बिभर्तीत्यत्र लोपाभावसिद्धे । अपृक्तग्रहणस्य नेद प्रत्युदा हरणम् । द्वितीयहल्ग्रहणस्य प्रयोजन पृच्छति । हल् किमिति ॥ बिभेदेति ॥ भेिदे र्लिट् तिप् । णल अकारस्य हल्त्वाभावान्न लोप प्रथमहल् किमिति ॥ राजन् स् इति स्थिते उपधादीर्घे सयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्र। नन्विद राजेति कथ प्रत्युदा हरणम् । सयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह । नलोपादिर्न स्यादिति सयोगान्तलोपे सति नलोपो न स्यादिति भाव अभिनोऽत्रेत्यत्र उत्वमादिशब्दार्थ भिदेर्लडि सिप्। इतश्च इति इकारलोप । *सिपि धातो रुर्वा' इति रुत्वम् । सलोप अत्र ‘अतो रोरप्लुतात्' इत्युक्त्व न स्यात् । कुत इत्यत आह । संयोगान्तलोपस्या सिद्धत्वादिति ॥ हल्डयादिलोपस्तु नासिद्ध । षष्ठप्रथमपादस्थत्वादिति भाव अत्र क्वचित् पुस्तकेषु ‘दीर्घात् किमित्यारभ्य सयोगान्तलोपस्यासिद्धत्वात्' इत्यन्तस्सन्दर्भो न दृश्यते । युक्तश्चै तत् । मूलकृतैव प्रौढमनोरमायामस्य सन्दर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् सखेति ॥ सुलोपे सति “न लोप ' इति नकारलोप । नचेह सुपमाश्रित्य अनडेि कृते तन्नकार माश्रित्य सोर्लोपो न सम्भवति सन्निपातपरिभाषाविरोधादिति वाच्यम्।स्वतंन्त्र