पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
बालमनोरमा

प्रकरणम्]

तो कण्ठतालु । ओदौतो कण्ठोष्ठम्। वकारस्य दन्तोष्टम्। जिह्वामूलीयस्य जि ह्वामूलम्। नासिका अनुस्वारस्य। इति स्थानानि। प्रयत्नो द्विधा । आभ्यन्तरो बा ह्यश्च । आद्यश्चतुर्धा । स्पृष्टषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शा नाम् । इषत्स्पृष्टमन्त स्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्यावर्णस्य


कण्ठश्च तालु चेति प्राण्यङ्गत्वात् समाहारद्वन्द्व । एकवत्व नपुसकत्व च । ओदौतोरिति ॥ ओच्च औच ओदौतौ। तपरकरण पूर्ववदसदेहार्थमेव। कण्ठश्च ओष्ठौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्व एकवः द्भावो नपुसकत्व च। वकारस्येति । दन्ताश्च ओष्ठौचेति समाहारद्वन्द्व । एकवत्त्व नपुसकत्वञ्च । जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमग्रे व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति ॥ इति एव प्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थ । ननु किमिह तुल्यास्यसूत्रे यत्किञ्चित् स्थानसाम्य विवक्षितम्, उत यावत्स्थानसाम्यम् । न तावदाद्य । तथा सति इकारस्य एकारस्य व तालुस्थानकतया सावर्ण्यापत्तौ भवत्येवेत्यत्र इकारादेकारे परे सवर्ण दीर्घपते । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावर्ण्यमिति वाच्यम्। एकार पाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्यर्थत्वसम्भवात् । किञ्च वकारलकारयोर्द न्तस्थानसाम्येन सावर्णापत्तौ ‘तोर्लि’ इत्यत्र लकारेण वकारस्यापि ग्रहणात् तद्वानित्यत्र दकारस्य परसवर्णापत्ति । यवलपरे यवला वेत्यत्र लकारग्रहणन्तु यथासख्यार्थ भविष्यति । न द्वितीय । तथासति कडयो कण्ठस्थानसाम्येऽपि डकारस्य नासिकास्थानाधिक्येन सावण्यभावापत्तौ ‘चो कु क्विन्प्रत्ययस्य’ इत्यत्र डकारस्यग्रहणानापत्या प्राड् इत्यादौ नुमो नकारस्य क्विन्प्रत्ययस्य’ इति कु त्वेन डकारानापत्ते । तस्मात्स्थानसाम्य दुर्निरूपमिति चेत्। अत्र ब्रूम । यावत्स्थानसाम्यमेव सा वर्णप्रयोजकम् । एवच्च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावर्ण्यम्। वलयोश्च न सावर्ण्यम् । वकारस्य ओष्ठस्यानाधिक्यात् । एवच्च 'तद्वानासा यजुष्येके षाम्’ इत्यादि निर्देशा उपपन्ना । डकारस्य नासिकास्थानाधिक्येऽपि ककारेण सावर्ण्यमस्त्येव । आस्य भवस्थानसाम्यस्यैव सावर्ण्यप्रयोजकत्वात् । नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तञ्च भाष्ये । किम्पुनरास्य लौकिक ओष्ठात्प्रभृति प्राक्काकलकादिति । काकलको नाम चुबुकस्याधस्तात् ग्रीवायाः मुन्नतप्रदेश इति कैयट । तस्मादास्यभवयावत्स्थानसाम्य सावर्ण्यप्रयोजकमिति शब्देन्दुशेखरे विस्तर । ननु तुल्यास्यसूत्रे प्रयत्न्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्वविशेषण किमर्थम्, व्यावर्त्याभावादित्यत आह । यत्नोद्विधेति । यत्नानामा भ्यन्तरत्व बाह्यत्वच्च वर्णोत्पत्ते प्रागूर्ध्वभावित्वामिति पाणिन्यादिशिक्षासु स्पष्टम् । आद्य इति ॥ आभ्यन्तरयत्न इत्यर्थे । कथञ्चातुर्विध्यमित्यत आह । स्पृष्टति ॥ कस्य क प्रयत्न इत्याका ड्क्षाया तद्यवस्थापकशिक्षावचनानि पठति । तत्रेति । तेषु मध्य इत्यर्थ । प्रयतनमिति ॥ प्रयत्न इत्यर्थे । स्पर्शादिशब्दानग्रे व्याख्यास्यति । ह्रस्वस्यावर्णस्य सवृतमित्यन्वय । एतावदेव शिक्षावचन । नन्वेव दण्ड आटकमित्यत्र अकारस्य आकारस्य च विवृतसवृतप्रयत्नभेदेन सावर्ण्या