पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२७३
बालमनोरमा ।

२७५ । ऋतो डिग्सर्वनामस्थानयो ।(७३-११०)

डौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुण स्यात् , इति प्राप्ते ।

२७६ । ऋदुशनस्पुरुदंसोऽनेहसां च । (७-१-९४)

ऋदन्तानामुशनसादीनां चानड्स्यादसम्बुद्धौ सौ परे ।

  २७७ ।अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहो

१७३ तृपोतृप्रशास्तृणाम् । (६-४-११)

अबादीनामुपधाया दीर्घ. खादसम्बुद्धौ सर्वनामस्थाने परे । नप्त्रादि ग्रहण व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नाना तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव ।


ऋतो ङि ॥ “हूस्वस्य गुण ' इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधि । तदाह । ङौ सर्वेत्यादिना ॥ ऋदुशनस् ॥ 'सख्युरसम्बुद्धौ इत्यत असम्बुद्धाविति “अनड् सौ' इत्यत अनडिति चानुवर्तते । अङ्गस्यत्यधिकृतम् ऋदा दिभिर्विशेष्यते । तदाह । ऋदन्तानामित्यादिना ॥ उशनसादिष्वपि तदन्तविधिर्बोध्य । अनडि डकार इत्, नकारादकार उच्चारणार्थ । 'डिच' इत्यन्तादेश । कोष्टन् स् इति स्थिते । अप्तृन् ॥ “नोपधाया ' इत्यत उपधाया इत्यनुवर्तते । “सर्वनामस्थाने चासम्बुद्धौ' इति चकारवर्जमनुवर्तते । तदाह । अबादीनामिति ॥ अत्र अष्टाध्याय्या तावत् ‘तृन्’ इतिसूत्रेण ण्वुल्तृचौ' इतिसूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषु “शसिक्षदा दिभ्यस्सज्ञायाश्चानिटौ” “बहुळमन्यत्रापि” इति सूत्राभ्या तृन्नृचौ विधाय 'नप्तृ, नेष्टृ, त्वष्टृ, होतृ, पोतृ, भ्रातृ, जामातृ, पितृ, दुहितृ' इतिसूत्रेण नप्त्रादयो निपातिता । ततश्च सज्ञा शब्दा तृन्तृजन्ता औणादिका इति स्थिति । तत्र तृजन्तत्वादेव सिद्धे नप्त्रादिग्रहण व्यर्थः मित्यत आह । नप्त्रादिग्रहणमिति ॥ नियमशरीरमाह । उणादीति ॥ तेनेति ॥ औणादिकेषु नात्रादिसप्तानामेव तुन्तजन्ताना दीर्घ इति नियमेन तदितरेषा पितृभ्रात्रादीना न दीर्घ इति भाव । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यम् । तस्यापि सज्ञाशब्दस्य शसिक्षदादिगणप्रविष्टत्वेन औणादिकत्वात् । अत्र मूले व्युत्पत्तिपक्षे इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्ताना तृन्तृजन्तत्वाभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दाना तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाभावादेव न दीर्घ इति सूचितम् । नन्वेव सति उद्गातृशब्दस्यापि सज्ञाशब्दस्य शसिक्षदादित्वेन औणादिकत्वात् तस्य च नप्त्रादिसप्तस्वनन्तर्भा वात् कथ दीर्घ इत्यत आह । उद्गातृशब्दस्येति ॥ ' ण्वुलतृचौ' इतिसूत्रस्थभाष्ये तु अप्तृ इत्येवास्तु, तृन्तृचोग्रहणम्मास्त्विति प्रपञ्चितम् । तृन्निति भाष्ये तु तृन्विधौ 'ऋत्विक्षु