पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
[ईदन्त
सिद्धान्तकौमुदीसहिता

'समथ'-(सू ६४७) सूत्रे “उद्गातार ' इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टार । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ।

२७८ । विभाषा तृतीयादिष्वचि । (७-१-९७)

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ।

२७९ । ऋत उत । (६-१-१११)

ऋदन्तान्डसिडसोरति परे उकार एकादेश. स्यात् । रपरत्वम् ।


चानुपसर्गस्य' इति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रतिहर्ता औणादिकतृजन्त एवायम् । नयतेस्तृन् वक्तव्य षुक्च । नेष्टा । त्विषेर्देवताया तृन् वक्तव्य । अकारश्चोपधाया । अनेिट्त्वञ्च । त्वष्टा । 'क्षतश्च तृन् वक्तव्य ' । क्षत्ता । इत्येव होतृ, पोत नेष्ट्र, त्वष्टृ, क्षत्तृ शब्दा तृन्नन्ता व्युत्पादिता । तन्मते तु तेषा पञ्चानामिह ग्रहण प्रप ञ्चार्थम् । नप्तृशास्तृग्रहणमेव उक्तनियमार्थमित्यन्यत्र विस्तर । क्रोष्टेति ॥ क्रोष्टन् स् इति स्थिते एकदेशविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घ । हत्डयादिना सुलोप । नलोप । यद्यपि

  • सर्वनामस्थाने च' इत्येवात्र दीर्घस्सिध्द्यति । तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्य ।

क्रोष्ठाराविति ॥ कोष्टु औ इति स्थित । तृज्वद्भावे “ ऋतो डि' इति गुणे अकारे रपरत्वे एकदेशविकृतस्यानन्यतया तृजन्तत्वाद्दीर्धे रूपम् । एव क्रोष्टार । क्रोष्टारम् । क्रोष्टारौ । हे क्रोष्टी । असबुद्धावित्यनुव्रत्तेर्न तृज्वद्भाव । शसि शभुवदूपम् । क्रोष्टूनिति ॥ 'सर्व नामस्थाने ' इत्यनुवृत्ते न तृज्वद्भाव । क्रोष्ट आ इति स्थिते । विभाषा तृतीयादिष्वचि ॥ तृज्वत्क्रोष्टुरित्यनुवर्तते । अचीति तृतीयादिविभक्तिविशेषणम् । तदादिविधि । तदाह । अजादिष्विति । क्रोष्ट्रेति ॥ तृज्वद्भावे कोष्ट आ इति स्थिते । ऋकारस्य यण् रेफ । एव क्रोष्ट्रे इति । तृज्वद्भावाभावपक्षे क्रोष्टुना । क्रोष्टवे । शम्भुवत् । “डसिडसोस्तृज्वत्वे क्रोष्टृ अस् इति स्थिते । ऋक्त उत् । 'एड पदान्तादति' “डसिडसोश्च' इत्यत अतीति डसिडसोरिति चानुवर्तते । डसिडसोरित्यवयवषष्ठी अतीत्यत्रान्वेति । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधि । तदाह । ऋदन्तादित्यादिना ।। रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भाव । उदिति तपरकरण द्विमात्रनिवृत्त्यर्थम् । “नच भाव्यमानोऽणु सवर्णान् गृह्णाति' इत्येव तन्निवृत्ति स्सिध्द्यतीति वाच्यम् । तस्यानित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वन्तु अनेनैव तपरकरणेन ज्ञाप्यते । ततश्च “यवलपरे यवला वा' इति मकारस्य अनुनासिका एव भवन्तीति “च्छ्वो ' इतिसूत्रे कैयट । यत्तु तपरत्व ‘ढ्रलोप ' इति दीर्घनिवृत्त्यर्थमिति । तन्न । “उरण्रपर ' इतिसूत्रे ‘ऊ रपर ' इति भाष्यप्रयोगविरोधात् । “सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैतोरस्यभाव्यन्त सवितू रश्मयो यथा ॥” इति रामायणप्रयोग