पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७७०
सिद्धान्तकौमुद्याम्

जुम्भम्-जूम्भः ॥ ८१. *मोपध ' । सोमः । भीम. ॥ ८२ 'रुक्मसिध्मयुग्मेध्मगुल्माध्यात्म कुडुमान नपुसक ' । इद रुक्ममित्यादि ॥ ८३. 'सङ्कामदाडिमकुसुमाश्रमक्षमक्षमहामा द्दामानि नपुसके च' । चात्पुसि । अय सङ्गाम । इद सङ्गामम् ॥ ८४. “योपध' । । समय हयः ॥ ८५ “किसलयहृदयेन्द्रियोत्तरीयाणि नपुसके ' । स्पष्टम् ॥ ८६. “गोमयकषायमलया न्वयाव्ययानि नपुसके व ' । गोमय-गोमयम् ॥ ८७. 'रोपधः' । क्षुरः । अहुरः ॥ ८८ द्वाराग्रस्फारतक्रवकवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्रन्ध्राश्रश्श्वभ्रभीरगभीरकूरविचित्रकेयूरकेदारोदरा जस्रशरीरकन्दरमन्दारपञ्जरजठराजिरवैरवामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्वर शिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्तूकलत्रचित्रमूत्रसूत्रवक्रनेत्रगोत्राडुलित्रभलत्रशस्त्रशास्रवस्रपत्तूपात्र क्षत्ताणि नपुसके' । इद द्वारमित्यादि । ८९. ‘शुक्रमदेवतायाम्' । इद शुक्र रेत ॥ ९० चक्रवज्रान्धकारसारावारपारक्षीरतोमरञ्श्रृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुसके च ' । चात्पुसि । चक्र -चक्रमित्यादि ॥ ९१ “षोपध.' । वृष. । वृक्षः ॥ ९२. * शिरीषशीर्षाम्बरीष पीयूषपुरीषकिल्बिषकल्माषाणि नपुसके ' ॥ ९३. ‘यूषकरीषामिषविषवर्षाणि नपुसके च' । चात्पुसि । अयं यूषः । इद यूषमित्यादि ॥ ९४ * सोपधः' । वत्सः । वायस । महानसः । ९५. ‘पनसबिसबुससाहूसानि नपुसके' ॥ ९६ *चवमसासरसनिर्यासोपवासकापसवासभासकास कांसमांसानि नपुसके च' । इद चमसम् । अय वमस इत्यादि । ९७. “कस चाप्राणिनि ' । कसेोऽस्त्री पानभाजनम्' । प्राणिनि तु कसो नाम कश्चिद्राजा ॥ ९८ “रश्मिदिवसाभि धानानि' । एतानि पुसि स्युः । रश्मिर्मयूख . । दिवसो घस्र. ॥ ९९. 'दीधिति. स्त्रियाम् ' पूर्वस्यापवादः ।। १००. *दिनाहनी नपुसके ' । अयमप्यपवादः ॥ १०१. “मानाभिधानानि' । एतानि पुसि स्युः । कुडव. । प्रस्थः ॥ १०२ 'द्रोणाढकौ नपुसके च' । इद द्रोणम् । अय द्रोणः ॥ १०३. 'खारीमानिके स्त्रियाम्' । इय खारी । इय मानिका ।। १०४ “दाराक्षतला जासूना बहुत्वं च' । इमे दाराः ॥ १०५ 'नाज्यपजनोपपदानि त्रणाङ्गपदानि ' । यथासङ्खय नाङयाद्युपपदानि व्रणादीनि पुंसि स्युः । अय नाडीव्रण. । अपाङ्गः । जनपदः । व्रणादीनामुभय लिङ्गत्वेऽपि कृीबत्वनिवृत्त्यर्थ सूत्रम् ॥ १०६. 'मरुद्भरुत्तरदृत्विजः’ । अय मरुत् ॥ १०७ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुन य.'। एते पुसि स्युः । अयमृषिः । १०८ ‘ध्वजगजमुञ्जपुञ्जाः । एते पुसि ॥ १०९ ‘हस्तकुन्तान्तत्रातवातदूतधूर्तसूतचूतमुहूर्ता .'। एते पुसि । अमरस्तु ‘मुहृतोऽस्त्रियाम्' इत्याह ॥ ११० ‘षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्ड मुण्डपाषण्डशिखण्डाः’ । अयं षण्ड ॥ १११. “वंशाशपुरोडाशा.' । अय वशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् । भावव्याख्यानयोः प्रकरणे 'पैौरोडाशपुरोडाशात्ष्ठन्’ (सू १४४९) इति, विकारप्रकरणे 'व्रीहेः पुरोडाशे' (सू १५२८) इति च निपातनात्प्रकृतसूत्र एव निपात नाद्वा दस्य डत्वम् । 'पुरोडाशभुजामिष्टम्' इति माघ ॥ ११२ “हृदकन्दकुन्दबुडुदशब्दा .'। अय हृदः ॥ ११३.' अर्धपथिमथ्यूभुक्षिस्तम्बनितम्बपूगाः' । अयमर्घः ॥ ११४. ‘पछवपल्वल कफरेफकटाहनिव्यूहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः' । अय पहलव इत्याद । ११५. सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलय ' । एते पुंसि । अय सारथि ।।

इति पुंलिङ्गाधिकारः ।