पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६९
लिङ्गानुशासनप्रकरणम्।

तन्त्रेणोपादानमिदम् इषुबाहू त्रिया च ' । चात्पुंसि ४६ ' बाणकाण्डा नपुसक च' । चात्पुसि । त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवाद अय पुसि तक्षा न च चर्मवर्मादिष्वतिव्याप्ति मन्द्यच्कोऽकर्तरि ' इति नपुसकप्रकरणे वक्ष्यमाणत्वात् । ४८. 'ऋतुपुरुषकपालगुल्फमघाभिधानान पुरुषा नर कपोलो गण्डः । गुल्फ प्रपद मेघो नीरद ४९. ' अभ्र नपुसकम् पूर्वस्यापवाद अय पुस स्यात् । प्रभु इक्षु हनुर्हट्टविलासिन्या नृत्यारम्भे गदे स्त्रियाम् । द्वयो. कपेोलावयवे' इति मेदिनी करेणुरिभ्या स्त्री नेभे' इत्यमर एवजाता यकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषय उक्त च–“लिङ्गशेषविधिव्यपी विशेषेयैद्य बाधित.’ इति । एवमन्यत्रापि ॥ ५१ धनुरज्जुकुडुसरयुतनुरणुप्रियङ्गवः स्त्रियाम् ४७. ७४ पुतालूनि नपुसके' ५४. 'वसु चाथवाच अर्थवाचि' इति किम् । “वसुर्मयूखान्नि धनाधिपेषु ५५. 'मदुमधुसीधुशीधुसानुकमण्डलूनि पुसके च इद मदु ॥ ५६. 'रुत्वन्त ५७ दारुकसेरुजतुवस्तुमस्तूनि नपुसके रुत्वन्त इात पुस्त्वस्यापवाद ! इद दारु ५८. ‘सकतुनपुसक च चात्पुसि । सक्तुः-सक्तु रश्मिदिवसाभिधानानि ' इति वक्ष्यति ततः प्राक एतस्मादक रान्त इत्याधाक्रयत कापध कोपधोऽकारान्तः पुसि स्यात् । स्तबक चबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुसके पूवसूत्रापवाद कण्टकाना कसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कववंस्कपिनाकभाण्डकपिण्डककटकशण्डकपिट तालकफलकपुलाकानि नपुसके च चात्पुस । अय कण्टक इदं कण्टकमित्यादि टोपध टोपधोऽकारान्तः पुसि स्यात् । घट ६४. * किरीटमुकुटललाटवटविट श्रृङ्गाटकराटलोष्टानि नपुसके किरीटमित्यादि कुटकूटकपटकवाटकपटनटनिकटकीट कटान नपुसक च चात्पुस । कुटः । कुटामत्याद ६६. ' णापध पुसि स्यात् । गुण ऋणलवणपर्णतोरणरणोष्णानि नपुसके कार्षापणस्वर्णसुवर्णेत्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च चात्पुसि ॥ ६९. 'थोपध काष्ठपृष्ठसिक्थोक्थानि नपुसके इद काष्ठ मित्यादि । “काष्ठा दिगर्था स्त्रियाम् इमाः काष्ठा ७१. 'तीर्थप्रोथयूथगाथानि नपुसके चात्पुसि । अय तीर्थ इदं तीर्थम् नापध अदन्तः पुसेि ३. “जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशान रन्ननिन्नचिहाने नपुसके' । पूर्वस्यापवाद मानयानाभिधाननलिनपुलिनोद्यानशयन सनस्थानचन्दनालानसम्मानभवनवसनसम्भावनविभावनविमानानि नपुसके च चात्पुसि मानः इद मानम् अदन्तः पुसि । यूपः । दीपः । सपे पापरूपोडुपतल्पशिल्पपुष्पशध्पसमीपान्तरीपा [ण नपुसक इद पापमित्यादि कुत पकुणपद्वीपविटपानि नपुंसके च इद शूर्पमित्यादि स्तम्भः । कुम्भ ७९. 'तलम नपुसकम्' । पूवख्यापवादः । ८० नृम्भ नपुसकं च' ।

७८ ७७