पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२६
[कृदन्त
सिध्दान्तकौमुदीसहिता


उरुणं भुङ्के कदाचिन् । इह वृत्तिकारेणोपमर्गभिन्न एत्र सुपि णिनिरिति व्याख्याय ‘उत्प्रनिभ्यामाङ्गेि मर्नकपमङ्ग-यानम’ इति पठितम् । हरदत्तमाधवादि भिश्च तदेवानुमृनम् । एतच भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः। स बभूवोपजीविनाम् ' : अनुयायिवर्ग:' । “पतन्यधो धाम विसारेि ' । न वश्वनीया: प्रभत्रोऽनुजीविभिः' इत्यादौ । 'साधुकारिण्युपसङ्ख-यानम् (वा २०३८) 'ब्रह्मणि वदः’ (वा २०३९) अनाच्छील्याथै वार्तिकद्वयम् स्माधुदाया । त्रह्ममवादा ।

२९८९ । कर्तर्युपमाने । (३-२-७९)

णिनिः स्यान् । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट इव क्रोशति उष्टक्रोशी । ध्वाङ्करावी । अताच्छील्यार्थ जात्यर्थं च सूत्रम्। “कर्तरि किम् । अपूपानिव भक्षयति माषान् । * उपमाने' किम् । उष्ट्रः क्रोशति ।

२९९० । ब्रते । (३-२-८०)

णिनिः स्यात् । स्थण्डिलेशायी ।


तद्वनयन्नुदाहरति । उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणन्नु “सत्सूद्विप इति सूत्रात् उपसर्गेऽपीत्यनु वृत्तिनिवृत्तये इति भावः । उत्प्रतिभ्यामिति ॥ उन्प्रतिभ्याम्परे आडि प्रयुज्यमाने सति तत्पूर्वीत्सर्तेणेिनरुपमङ्कयानमिति तदर्थः । उदासारिणी प्रल्यासारिणत्युदाहरणम् । भाष्य विरोधादिति ॥ सुब्ग्रहणमुपसर्गग्रहणानुवृत्तिनिवृत्त्यर्थम् । उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरिलयेव भाग्ये उदाहृतन्वादिति भाव । तथाच “उत्प्रतिभ्यामाडि सतें.' इति वचनन्नादतव्यम् । भाप्य तत्पाठतु प्राक्षिप्त एवातेि भाव . । अत एव “ अनुगादिन’ इति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् । उपमर्गभिन्न एव मुपि णिनिरिति मत शिष्टप्रयोग विरुद्धचेत्याह । प्रसिद्धश्चोपसर्गेऽपि ििणनिरिति ॥ इत्यादावित्यत्रान्वय । साधु कारिणीति ॥ कृन्ग्रहण सर्वधातूपलक्षणम् । साधुकारीलयादिशब्दविषये तत्सिद्धद्यर्थ णिनेनरुपसङ्खयानमित्यर्थ. । माधुशब्दे उपपदे धातोर्णिनिरिति यावत् । भाष्ये साधुकारी साधुदायीत्युदाहरणात् । । ब्रह्मणि वद इति ॥ णिनेरुपसङ्खयानामिति शेषः । ननु “सुप्यजातौ' इत्येव सिद्धे किमर्थमिद वार्तिकमित्यत आह । अताच्छील्यार्थमिति ॥ साधुदायीति ॥ आतेो युक् । ब्रह्मवादीति । ब्रह्म वेद. । वकतयुपमान ॥ कर्तुरुपमानमिति । वेदित्यध्याहार्यम् । ननु “सुप्यजातौ' इति सिद्धे किमर्थमिदमित्यत आह । अताच्छील्यार्थमिति ॥ ब्रवते ॥ णिनिः स्यादिति ॥ सुप्युपपद णिनिः स्यात्