पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५०१
बालमनोरमा ।

किपि सात्परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे, चुरादिः । हेतुमण्ण्यन्तो वा । साह्वयः । 'अनुपसर्गात्' किम् । प्रलिप । 'नौ लिम्पेर्वाच्य:’ (वा १९६८) । निलिम्पा देवा । 'गवादिषु विन्देः संज्ञायाम्' (वा १९६९) । गोविन्दः । अरविन्दम् ।

२९०१ । ददातिद्धात्योर्विभाषा । (३-१-१३९)

शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो पण । अनुपसर्गादित्येव ।

२९०२ । वलितिकसन्तेभ्यो णः । (३-१-१४०)

इति शव्द् आद्यर्थ । ज्वलादभ्यः कसन्तभ्या वा णः स्यात् । पक्षऽच् । ज्वाल:-ज्वलः । चालः-चलः । अनुपसगादत्यव ! उज्ज्वलः | * तन्नातरुप सङ्खयानम्' (वा १९७०) । इहानुपसर्गादिति विभाषेति च न सम्बध्यते । अवतनोतीत्यवतान


सातयः । सादिति रूप साधयितुमाह । वासरूपन्यायेन किबिति ॥ झातयति सुखयतीत्यर्थे किप् णिलोपः । यद्यपि किप् सामान्यविहितः सातश्शप्रल्यस्तु तदपवादः । तथापि वासरूप विधिना केिबपि भवतीत्यर्थः । सात्परमात्मेति ॥ “एष ह्यवानन्दयाति” इति श्रुतेः तस्य सुखयिनृत्वावगमादिति भावः । सात्वन्त इति ॥ सात् परमात्मा भजनीयः एषामित्यर्थे मतुप् मादुपधायाः ’ इत मस्य व । “तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान्न जश्त्वम् । साहय इति ॥ साहेश्शः शप् गुणायादशा । प्रलिप इति ॥ इगुपधलक्षणः कः । नैौ लम्पाररात ॥ वार्तिकमिदम् । नि इत्युपसर्गे उपपदे लिम्पश्शो वाच्य इत्यर्थः । अनुपसर्गदित्युक्तः पूर्वेणाप्राप्तौ वचनम् । गवादिष्विति ॥ वातकामदम् । गवादघु उपपदषु विन्द३शा वाच्य इत्यथ । सज्ञायामेवेति नियमार्थमिदम् । उगावन्द इति ॥ गाः उपानषद्वाचवः प्रमाणतया विन्दती त्यर्थः । अरविन्दमिति ॥ चक्रे नाभिनेम्योरन्तराळप्रोतानि काष्ठानि अराणि तत्सदृशानि दळानि विन्दतीत्यर्थ । कर्मण्यणेोऽपवादश्शः । ददातिदधात्योर्विभाषा । दाञ्, धाञ् आभ्या शो वा स्यात् । ददः, दधः इति ॥ शः, शप् इलुः, 'श्रौ' इति द्वित्वम् । आतो लोपः । वक्ष्यमाण इति ॥ ‘श्याद्यध' इत्यनेनेति भावः । प्रदः, प्रधः इति ॥ आतश्चोपसर्गे' इति कः । जन्वांलांते ॥ आद्यर्थ इति ॥ तथा व ज्वल् इति आदिः येषां ते ज्वलितयः ते च ते कसन्ताश्धति ज्वलििितकसन्ताः तेभ्य इति विग्रह । तदाह । ज्वलादिभ्य इति ॥ 'ज्वल दीप्तौ' इत्यारभ्य “कस गतौ' इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति ॥ विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति ॥ इगुपधेभ्यः क इत्यपि बोध्यम् । उपसङ्खश्यानमिति ॥ णस्येति शेषः । न सम्बन्छद्यते इति ॥ अवतानः इत्येव