पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीरस्तु ।

। अथ कृदन्तकृत्यप्रकरणम् ।।


।२८२९ । धातोः । (३-१-९१)

आ तृतीयसमाप्राधिकारोऽयम् । “तत्रोपपदं सप्तमीस्थम् ।' (सू

।७८१) । “कृदतिङ्' (सू ३७४) ।

।२८३० । वाऽसरूपेोऽस्त्रियाम् । (३-१-९४)

परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्ययः उत्सर्गस्य बाध को वा स्यात्स्र-यधिकारोत्तं विना ।


अथ कृदन्तप्रक्रिया निरूयन्ते । तदेव “प्रत्यया अथ कथ्यन्ते तृतीयाद्यायगोचराः' इति प्रतिज्ञात तृतीयाद्यायस्थप्रत्ययेषु प्रथमपाद 'प्रत्ययः, परश्च' इत्यारभ्य “कुषिरञ्जो प्राचवा २यन्’ इत्यन्तै सूत्रैर्विहिता कतिचित्प्रत्यया निरूपिताः । अथ तदुत्तरसूत्रविहितान् निरूपयितुमुपक्रमते । धातोः । आत्तायात ! आा तृतायाध्यायपारसमासारत्यथ. । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं सप्तमीस्थम् इति । कृदतिङ् इति ॥ व्याख्यात प्राक् । वाऽसरूपोऽस्त्रियाम् ॥ असरूपः इति छदः । परिभाषेयमिति ॥ अधिकारत्वं स्वरितत्वकल्पनागौरवादिति भाव. । असरूपः इति लिङ्गनिर्देश : । यत्र असरूपप्रत्यया विधास्यते तत्र वेत्युपतिष्ठते । वेत्यतः प्राक् बाधक. इति शेष । असरूपेो बाधको भवतीति यावन् । कस्य बाधको वेत्याकाक्षायाम् उत्सर्गस्येत्यर्थालभ्यते । फलितमाह । अस्मिन धात्व धिकारे ३त्यादिना । स्त्रीशब्दः स्वर्यते । तदाह । स्त्रयधिक्कारोत्तं विनेति । “त्रिया क्तिन्’ इति वक्ष्यमाणत्रयधिकारस्थमपवाद विनत्यर्थ. । त्रयधिकारस्तु असरूप. प्रत्यय उत्सर्गस्य नित्यमेव बाधक इति भाव. । “ण्वुल्तृचैौ' इत्युन्सर्गः । ‘इगुपधज्ञाप्रीकिर. कः’ इत्यपवाद. । तद्वि षये ण्वुल्तृचावपि भवतः । विक्षेपकः । विक्षेप्ता । विक्षिप । असरूप इति किम् । 'कर्मण्यणु उत्सर्ग. । “ आतोऽनुपसर्गे कः' इत्यपवादः । स तु सरूपत्वान्नित्य वाधक एव । गोदः । कम्ब लदः । ‘नानुबन्धकृतमसारूप्यम्’ इति वचनान् अनुबन्धो न सारूप्यप्रतिबन्धकः । अत्रिया किम् । स्त्रिया क्तिन्’ इत्युत्सर्ग.। ‘अ प्रत्ययात्’ इति प्रत्ययान्ताद्विहितः अकारप्रत्ययः तस्य अपवादः स बाध क एव भवति । चिकीर्षा। व्यावक्रेोशी । व्याकुष्टिः इत्यत्र तु ‘कर्मव्यतिहारे णच् त्रियाम्’ इति क्तिनो बाधकेो वा भवलेयव । आस्त्रियामिति निषेधातु नास्ति । तस्य णच. त्रियामित्यधिकारो