पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५६९
बालमनोरमा ।

म्म उपपदेऽधीष्ट लोट् स्यात् । स्माद्धयापय ।

२८२१ । लिङ् यदि । (३-३-१६८)

यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यान्। कालः ममयो वेला वा यडुजीत भवान् ।

२८२२ । अहं कृत्यतृचश्च । (३-३-१६९)

चाल ङ् । त्व कन्या वहः ।

२८२३ । शकि लिङ् च । (३-३-१७२)

शक्तौ लिङ् स्यान् । चात्कृत्याः । भारं त्वं वह्नः । । मा,ि लुड् (२२१९) मा कापः । कथं मा भवतु मा भविष्यतीति । नायं माङ् कितु

२८२४ । धातुसम्बन्धे प्रत्ययाः । (३-४-१)


सत्कारपूर्वको व्यापारइत्युक्तम्। त्व स्माछद्यापयेति गुरुं प्रत्युक्ति । ‘से लोडधीष्ट च' इलेकसूत्रत्वेन सिद्धयोगाविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थ । ‘कालसमयवलासुतुमुन्' इत्युत्तरसूत्रन्तु कृदधिकारे व्याख्यास्यते । लिङ् यदि ॥ कालसमयवेलास्वित्यनुवर्तते । सर्वलकारापवादः । तुमुनपवादश्च । भुञ्जीत भवानिति यत् तस्य कालः समयो वेला वेत्यन्वयः । अहे कृत्यतृचश्च॥ चालुिङिति । योग्ये कर्तरि गम्ये कृत्याः तृच् लिङ्चेत्यर्थ. । त्वङ्कन्यां वहेरिति ॥ क न्याविवाहस्य योग्य इत्यर्थे । शकि लिङ् च ॥ शकि इति भावे किबन्तम् । शक्तौ गम्यमा नायामित्यर्थ । भारं त्वं वहेरिति । वोढु शक्त इत्यर्थ. । माडि लुडिति व्याख्यातमपि क्रमप्राप्त विशेषविवक्षया पुन. स्मार्यंत । ननु सर्वलकारापवादोऽयमित्युक्तम्। एव सति मा भवतु मा भविष्यतीति कथमिति शङ्कते। कथमिति । परिहरति । नायं माङिति ॥ किन्त्विति ॥ डकारानुबन्धविनिर्मुक्तस्यापि अव्ययेषु पाठादिति भाव. । नच माशब्दमादाय मा भवत्वित्यादि प्रयोगसत्व ‘माडि लुड्’ इति व्यर्थमिति वाच्यम्। सर्वलकारविपये ‘न माडयोगे' इत्यडाड़हितलुड तप्रयेोगार्थन्तदावश्यकत्वात् । धातुसम्बन्धे ॥ धातुशब्देन धात्वर्थो लक्ष्यते । धातेः सम्ब न्ध इति विग्रहः । सम्बन्धस्य द्विनिष्ठत्वात् । तथाच धात्वर्थयोस्सम्बन्धे सति प्रत्ययाः स्युरिति लब्धम् । कस्मिन्नर्थे इत्याकाक्षायाङ्काले इति गम्यते । 'वर्तमाने लट्’ इत्यारभ्य तत्तत्कालाविशेष व्येव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धस्ततोऽन्यस्मिन्काले


१ वस्तुत. स नास्त्येव । “ आङ्माडोश्च' इति सूत्रे भाष्ये तथा ध्वनितत्वात्-इति