पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५४
[भ्वादि
सिध्दान्तकौमुदीसहिता

बादः । कुष्यति-कुष्यते वा पादः । कुष्णाति पादं देवदत्तः । रज्यति-रज्यते वा वस्रम् । यगविषये तु नास्य प्रवृत्ति: । कोषिीष्ट । रङ्कीष्ट ।

। अथ लकारार्थप्रकरणम् ॥


२७७३ । अभिज्ञावचने लट् । (३-२-११२)

स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लट् स्यात् । लङोऽपवादः ।


इति रूपमिति भाव । यक्श्यनेो. स्वरे विशेष. । इयनि कुष्यन्ती वधूरित्यत्र 'शप्श्यनेो र्नित्यम्' इति नित्य नुम् । याकि तु 'आच्छीनद्या ' इति विकल्पः स्यात् । रज्यति रज्यते वा वख्त्रमिति ॥ अन्तर्भावितण्यर्थताया दैवादकत्वात् श्यनि रज्यति वस्रमित्यत्र रञ्जयती त्यर्थः । मुख्ये कर्तरि ल: कर्मणः कर्तृत्वविवक्षायान्तु रज्यति रज्यते वेति भवतीत्यर्थः । यगविषये तु नास्त्येवेति । ३यनिति शेष . । यक प्रतिषिछद्य तत्स्थाने इयनो विधि सामथ्र्यादित्यर्थ. । कोषिीछेति ॥ आर्धधातुकत्वेन यगविषयत्वान्न इयन् । तत्सन्नियोग शिष्टत्वात् परस्मैपदश्च श्यनभावे सति न भवतीति भाव. । रङ्क्षीष्टति ॥ रजेस्सीयुटि जस्य कुत्वन गः । तस्य चत्वन क' । अनुस्खारपरसवण्णा । अत्र कमकतृप्रकरण सवत्र पच्यत अादनः स्वयमेवेति, भिद्यते काष्ठ स्वयमेवेत्यादौ स्वयशब्दस्य आत्मना करणेनेत्यर्थ । नत्वात्मना कत्रेति । तथा सति कर्मण्येव लः स्यादिति “णेरणौ' इति सूत्रे कैयटे स्पष्टम् ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनेोरमायाङ्कर्मकर्तृप्रक्रिया समाप्ता ।



अथ लकारार्थप्रक्रिया. निरूप्यन्ते । अभिज्ञावचने लट् ॥ अभिज्ञा स्मृतिः सा उच्यते बोछद्यते अनेनेति विग्रहः । तदाह । स्मृतिबोधिन्युपपदे इति ॥ स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः । भूते इत्यधिकृतम् । ‘अनद्यतने लुङ् इत्यत. अनद्यतने इत्यनुवर्तते ।