पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४५३
बालमनोरमा ।

षेधाच्छप्चडौ । श्रन्थिग्रन्थ्योराधृषीयत्वाणिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्त: । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । त्रैयादिकयोस्तु श्रश्श्रात ग्रश्रीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तात्यथः । * वः शब्दकमणः ' (सू २७०७) * अकर्मकाञ्च' (सू २७०८) इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यका रिष्ट । व्यकारिषाताम् । व्यकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ।

२७७२ । कुषिरञ्जोः प्राचां श्यन् परस्मैपदं च । (३-१-९०)

अनयोः कर्मकर्तरि न यक् । किं तु श्यन्परस्मैपदं च । आत्मनेपदाप


इति श्रन्थिग्रन्थ्यो' चौरादिकतया णिग्रहणेनव सिद्ध पुनर्यहण व्यर्थमित्यन आह । श्रन्थि ग्रन्थ्योरिति ॥ ग्रन्थति ग्रन्थमिति ॥ रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्तः इत विस्रसयतीत्यर्थ देवदत्त इत्युभयत्रान्वेति । अत्र कर्मणे ग्रन्थस्य मखलाया कर्तत्वविवक्षायां ग्रन्थत ग्रन्थ* श्रन्थत मेखलेति च भवति । स्वयमव प्रन्थरचनाश्रयस्त्रसन्ना श्रयश्चेत्यर्थः । तत्र कर्मवत्वेऽपि न यगिति भाव । अग्रन्थिष्ट अश्रन्थिष्टत्यत्र च न विष्णु । त्रैयादिकयोस्त्विति ॥ कर्मवत्वेऽपि तयोर्यंकि निषिद्धे श्राविकरण इति भावः । आत्मने पदविधावकर्मकोऽय तदुदाहरति । विकुर्वते सैन्धवाः इति ॥ सैन्धवाः अश्वाः । अत्र विपूर्वः कृञ् वल्गने वर्ततेत । उपसर्गवशात् । तदाह । वल्गन्तीति ॥ शब्दडुर्वन्तीत्यर्थः । धात्वर्थेनोपसङ्गहादकर्मकोऽयम् । मुख्यकर्तरि लकारः । वरिति ॥ “वेः शब्दकर्मणः' इत्य नन्तर पठितेन 'अकर्मकाञ्च' इति सूत्रेण परगामिन्यपि फले तडित्यर्थः । नन्वस्याकर्मकतया यक’ प्रसक्तिरित्यत आह । अन्तर्भावितेति । विपूर्वकः कृञ् शब्दङ्कर्वीणस्य प्रेरणे यदा वर्तते, तदा विकुर्वते सैन्धवानिति भवति । अश्वान् शब्दाययती त्यर्थ. । तत्र सैन्धवानाङ्कर्मणा पुरुषप्रेरणाविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवाः इति भवति । वल्गन्तीत्यर्थ । अत्र सैन्धवानाङ्कर्मकर्तृणाङ्कर्मवत्वेऽपि न यगिल्यर्थ । व्यका रिष्ठति ॥ चिणि निषिद्धे ण्यन्तत्वाभावाचडभावे सिचश्चिण्वदिटि वृद्धिरिति भाव. । चिण्व दिडभावपक्षे आह । व्यकृतेति ॥ 'हूस्वादङ्गान्’ इति सिचो लोप । कुषिरञ्जोः ॥ अनयोरिति । ‘कुष निष्कर्षे, रङ्ग रागे' इत्यनयेोरित्यर्थः । कर्मकर्तरीति ॥ 'अचः कर्मकर्त रि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तरिति भावः । “न दुहस्नुनमाम्' इत्यतः नेति यगिति चानुव र्तते। तदाह । यगिति । किन्तु श्यनिति ॥ इयन्विषयेत्यर्थ.। एवञ्च यग्विषयादन्यत्रन इयन प्रवृत्तिः । न यगिल्यनुक्का इयनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः । प्राचाङ्गहणाद्विकल्पः । तदाह । कुष्यति कुष्यते वा पादः इति ॥ स्वयमेवेति । ३शषः कुष्णाति पादं देवदत्तः इति ॥ मुख्यकर्तृलकारे पादः कर्म । तस्य पुरुषप्रयन्नमनपेक्ष्य कर्तृत्वविवक्षाया इयनि परस्मैपदे च कुष्यतीति रूपम्। तदुभयाभावे यकि आत्मनपदे च कुष्यते