पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५२
[कर्मकर्तृतिङ्
सिध्दान्तकौमुदीसहिता

नमिः । यक्चिणोः प्रतिषेधे “हेतुमणिश्रिबूञ्जामुपसंख्यानम्’ (वा १८८१) । उदशिश्रियत चिण्वदिट् तु स्या देव । कारिष्यते । उच्छायिष्यते । ब्रते कथा । अवोचत । भारद्वाजीयाः पठन्ति । { णि श्रन्थिग्रन्थिबूञ्जात्मनेपदाकर्मकाणामुपसंख्यानम्' (वा १८८२) । पुच्छमुदम्यति उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् उत्पुच्छयते गौ । उद्पुच्छत । याकचवणाः प्रात


भवितण्यर्थोऽह्न नमिरिति । धातूनामनकार्थकत्वादिति भावः । यक्चिणेोरिति ॥ न दुहस्जुनमाम्' इति यकूचिणेो प्रतिषधसूत्रे दुहस्नुनमा हेतुमणिश्रिबूजामिति च वाच्य मित्यर्थः । कारयते इति । स्वय देवदत्त इति शेष । करोति देवदत्तः, त प्रेरयति यज्ञ दत्त इति ण्यन्तान्मुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायाङ्कर्मकर्तरि लकार । कर्ववत्वऽपि तडेव, न यगिति भाव । अचीवकरतेति ॥ अत्र कमेवत्वेऽपि न चिणु “णिश्रि' इति चडेव स्वयमवात शेष. । दण्डमुच्छूयति कश्चिदित्यर्थः । मुख्यकर्तरि लकार. । तत्र कमणा दण्डस्य कतृव्यापार मनपेक्ष्य कर्तृत्वविवक्षायाङ्कर्मकर्तरि लकार. । कर्मवत्वेऽपि न यक् तडेव । उदाशिश्रियतेति कर्मवत्वऽपि विणभावात् “णिश्रि' इति चडः । ननु कारिष्यते इत्यत्र कथञ्चिण्वदिटौ । ण्यन्त स्याजन्तस्य उपदेशाभावादित्यत आह । चिण्वदिट् तु स्यादेवेति तासषु' इत्यत्र हि उपदश अजन्तस्यांत नाथ । किन्तु उपदश याऽच तदन्तस्यल्यथः । तथाचव णिजन्तस्योपदेशाभावेऽपि णरुपदेशसत्त्वान्न दोष इति भावः । उच्छूयिष्यते इति ॥ श्रिजः उपदेशे योऽच् तदन्तत्वाचिण्वदिटौ । बूते कथेति ॥ स्वयमेवेति शेषः । कथा ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म तस्य पुरुषप्रयत्न्नाविवक्षायाङ्कर्मकर्तरि लकारः । कर्मवत्वात् तड् । न यक् । अवोचतेति ॥ कर्मवत्वऽपि न चिण् । किन्तु ‘बुवेो वचि अस्यतिवक्तिख्यातिभ्योऽड्, वच उम्’ इति भाव । उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थक्रियत्व बोद्यम् । 'णिश्रन्थि' इति ण्यन्तस्य श्रन्थे’ ग्रन्थे बूञ्जः आत्मनपदविधावकर्म कस्य च यचिणेः प्रतिषेधः भारद्वाजीयाभिमत इत्यर्थः । अत्र णि इति सामान्यस्य ग्रहणम् । नत्वहेतुमण्णिच एव । ततश्च णिडन्तस्यापि न यक्चिणाविति मत्वा आह । पुच्छमुद्स्यति उत्पुच्छयते गौरिति ॥ 'पुच्छादुदसने' इति णिड् । नन्वत्र उदसने पुच्छङ्कर्म । गौर्मु ख्यकत्रीं । नतु कर्मकत्र । ततश्च नात्र यक्चिणो. प्रसक्तिरित्यत आह । अन्तभावित ण्यर्थतायामिति ॥ उदस्यतीत्यस्य उदासयतीत्यन्तभावितण्यर्थताश्रयणे उत्पुच्छयते गा देवदत्तः इत्यत्र गोः कर्म । तस्य गोरूपकर्मण. प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षाया ङ्कर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यति गौरिति बोधः । उदपुच्छतेति ॥ अत्र न चिण् । शप्चवडाविति ॥ उत्पुच्छयते गौरित्यत्र यकः प्रति षेधात् शप् । उदपुच्छतेत्यत्र चिण. प्रतिषधाचडित्यर्थः । ननु ‘श्रन्थ मोक्षणे, ग्रन्थ ग्रथने'