पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुथे: पाद:]
६३५
बालमनोरमा ।

४९६ । कृविघृष्विछविस्थविकिीदिवि । कृविस्तन्तुवायद्रव्यम् । घृष्वि वैराहः । छास्थोर्हस्वत्वं च । छविदीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किी पूर्वीत् । क्रिकीदिविश्चाषः । बाहुलकाद्भस्वदीर्घयोर्विनिमय । 'चाषेण किकि

४९७ । पातेडेतिः । पति

४९८ ३शकृन्

४९९ । अमेरतिः । अमतिः कालः ।

५०० । वह्निवस्यर्तिभ्यांश्चित् । वहति: पवन । “वसतिगृहयामिन्योः' ।

५०१ । अश्वेः को वा । अङ्कतिरञ्चतिर्वातः ।

५०२ । हन्तेरंह च । हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरित मनया अंहतिर्दानम् । 'प्रादेशनं निर्वपणमपवर्जनमंहतिः’ ।

५०३ । रमेर्नित् । “रमतिः कालकामयोः ।

५०४ । सूङः क्रिः । सूरि


इति मेदिनीग्रन्थो विरुछेद्यतेति ध्येयम् । “गोपामृतस्य दीदिविम्' इति मन्त्रे तु द्योतमान मित्यर्थे । कृविघृष्वि । एतेन क्विन्नन्ता निपात्यन्ते । घृष्विवेराह इति ॥ 'उग्रस्य पुन स्थविरस्य धृष्वे' इति मन्त्रे तु घृष्वेः कामाना वर्षकस्येत्यर्थः, 'घृषु सेचने' इति धात्वर्था नुगमात् । “छविः शोभारुचोयोंषित्' इति मेदिनी । “ अथ चाषः क्रिकीदिविः' इत्यमरः । विनिमय इति ॥ “किकिदीविः क्रिकीदिवि.’ इति द्विरूपकोशः । पातेः ॥ 'पनिर्धवे ना त्रिध्वीशे' इति मेदिनी । शाके ॥ “उच्चारावस्करौ शमल शकृत् । गूथ पुरीष वर्चस्कमस्री विष्टाविशौ स्त्रियाम्' इत्यमरः । अमेरतिः ॥ 'अथामतिः पुसि हिमदीधितिकालयो ' इति मेदिनी । “अमतिश्चामति. काल.' इति द्विरूपेषु विश्वः । वहिवास ॥ 'वहतिः सचिव गवि इति विश्व. । वसतिः स्यात्स्त्रिया वासो यामिन्याञ्च निकेतने ? इति मेदिनी । अमरोक्तिमाह । प्रादेशनमिति । रमेः ॥ “रमतिनार्यके नाके पुसि स्यात्' इति मेदिनी । वृत्तिकारोक्त कोशान्तरमाह । रमतिरित्यादि ॥ नित्वमाद्युदात्तार्थम् । रन्तिरसि-रमतिरसि । सूङः क्रिः ॥ 'धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः' इत्यमरः । दशपाद्यान्तु सुओो रिन् दीर्घश्च' इति पाठः । तत्र रिनो नकारो नानुबन्ध । उत्तरसूत्रे प्रत्ययान्तरारम्भात् । अनुबन्धत्वे हि लाघवादिहैव किन्नुच्येत । तथा च सूरी सूरिणौ सूरिण इत्यादि रूपम् । अत एवाभिधानमालाया सूरीति नान्तमुदाहृतमित्यवधेयम् । यत्तु दशषादीवृत्तिकारैर्नित्वं स्वीकृत्य सूरिरित्युदाहृतम् । तदेतेन प्रत्युक्तम् । स्वरविरुद्धमपि, 'सदा पश्यन्ति सूरयः