पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३४
[उणादिषु
सिध्दान्तकौमुदीसहिता

४८८ वीज्याज्वरेिभ्यो निः । वा

४९१ । वाहिश्रिश्रुयुदुग्लाहात्वरिभ्यो नित् । वह्निः । श्रेणिः । श्रोणि योनिः । द्रोणि ग्लानिः । हानिः । तूर्णि बाहुलकान्म्लानि

४९२ । घृणिपृश्क्षिपाष्णिचूर्णिभूर्णि एते पञ्च निपात्यन्ते । घृणि किरण पृश्रिल्पशरीर पृषेर्वेद्विश्च । पाष्णि पादतलम् । चररुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् भूणधरणा

४९३ । दृष्टदृभ्यां वन् | वांवघस्मरः । दांव

४९४ स्तीवेि रध्वर्युः । जागृविर्तृप दीदिविः स्वर्गमोक्षयो यानः । जूण वृष्णिः क्षत्रियमेषयो


वीज्या ॥ अमरोक्तमाह । वेणिः स्यादित्यादि । ‘वेणी केशस्य बन्धने । नद्यादेरन्तरे देवताडे इति मेदिनी वेणी गरागरी देवताडो जीमूत इत्यपि' इत्यमर ज्यानिहनौ स्रवन्त्याश्च इति विश्वः । जूर्णि. स्त्रीरोग. । स्मृवृषि अडुशोऽत्री सृणि स्त्रियाम्' इत्यमर स्यादङ्कशे पुमान्’ इति कोशान्तरम् । अत एव “ आरक्षमझमवमल्य सृणि शिताग्रम्' इति वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डचण्डयेो.’ इति विश्वः । “ ऐन्द्रे वृध्णि षोडशिनि तृतीयम्' इति श्रुतौ वृणि मेषमित्य अग्वैिश्वानरेऽपि स्याचित्रकाख्यौमधौ पुमान्' इति मेदिनी । चाँहिांश्र 'श्रेणि. स्त्रीपुसयोः पौ समाने शिल्पिसहतौ' इति च कटिः श्रेणिः ककुद्मती' इत्यमर योनिः स्त्रीपुसयोश्च स्यादाकरे स्मरमन्दिरे' इति मेदिनी घृ सेन्वने' निप्रत्ययो गुणाभावश्च “घृणिः पुनः, अंशुज्वालातरङ्गेषु' इति हेमचन्द्र पृश्रिरल्पतनौ' इत्यमर पाणिः स्यादुन्मदः स्त्रियाम् । स्त्रिया द्वयोः सैन्यपृष्ठ पादग्रन्थ्यधरेऽपि च' इति मेदिनी । भूर्णिधरणीति तवानभूर्णि.' इति मन्त्रे भाष्ये तु 'भूर्णिर्धारकः पोषको वा' इति व्याख्यातम् । दिवो द्वे ॥ 'दीदिविर्धिषणान्नयो.’ इति विश्व * दीदिविन धिषणेऽत्रे तदत्रियाम्' इति मेदिनी । धिषणो बहस्पति द्वौदशकरश्चक्षा सुरगुरुर्गुरुः' इति त्रिकाण्डशेष दीदिविद्वादशार्चिः स्याज्जीवः प्राक्फल्गुनी सुतः’ इति हारावली । ‘ओदनोऽत्री सदीदिवि.' इत्यमर अत्र सदीदिविददिविसहित इति व्याख्यानं न्याय्यम् । स इति छेदे तु अत्रियामिति न लभ्यते ततश्च “अन्ने तदस्त्रियाम् स्टाण