पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३६
[उणादिषु
सिध्दान्तकौमुदीसहिता

५०५ । आदिशदिभूशुभिभ्यः क्रिन् । अद्रिः । शद्रिः शर्करा । भूरेि प्रचुरम् । शुभ्रिब्रह्मा ।

५०६ । वङ्क्रयादय श्र । क्रिकन्नन्ता निपात्यन्ते । वङ्किवर्वाद्यभेदो गृहदारु पाश्र्वास्थि च । वप्रिः क्षेत्रम् । “ अंह्निरङ्किश्च चरण:' । तदिः सौत्रो धातुः । तन्द्रिमहः । बाहुलकाद्वणः । भेरिः ।

५०७ । राशांदभ्यां त्रेिप् । रात्रि ३शात्रः कुञ्जरः ।

५०८ । अदेत्रिनिश्च । चात्रिप् । अत्री । अत्रिणौ । अत्तूिण अत्रिः । अक्ती । अन्तय

५०९ ॥ पतेरात्रेन् । पतांत्रः पक्षी

५१० । मृकाणिभ्यामीचिः । मरीचिः । कणीचिः पलवो निनादश्च ।

५११ । वयतेचित् । श्वयीचिव्यि

५१२ । वेब्बो डिञ्च । वीचिस्तरङ्गः । नञ्समासेऽवीचिर्नरकभेद

५१३ । ऋहांनभ्यामूषन् । अरूषः सूयेः । हनूषो राक्षसः ।


विसूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वात् । आदिशदि अद्रयो दुमशैलार्काः' इत्यमरः । “भूरिन वासुदेवे च हरे च परमेष्ठिनि । नपुसके सुवर्णे च प्राज्ये इति मेदिनी । वङ्किरिति वकि कौटिल्ये ।’ तन्द्रिरिति कारात्' इति पक्षे डीष् । “तन्द्री निंद्राप्रमीलयोः' इति मेदिनी तन्द्री तन्द्रिश्च तन्द्रायाम् विभज्य नक्तन्दिवमस्ततन्द्रिणा' इति भारवि. । राशादभ्या ॥ शतिर्नाम्भोधरे जिष्णौ ' इति मेदिनी । “शत्रिमग्र उपमाङ्केतुमर्यय' इति मन्त्रस्य वेदे भाष्ये तु उपमामुपमानभूतङ्केतु प्रख्यातं शत्रिम् एतन्नामक राजर्षिमिति व्याख्यातम् । अदेत्रिनिश्च ॥ अक्ती भक्षक उज्ज्वलदत्तस्तु देत्रिन् इति पठित्वा अतिरित्युदा जहार । तन्न, त्रिपैव सिद्धे प्रत्ययान्तरवैयथ्र्यात् । गोवर्धनस्तु 'अदेत्रिन्निञ्च' इति पठित्वा निदिति व चनान्नकारस्य नेत्सज्ञा । अत्ती-अतूिणौ-अतूिणः इत्याह । तदपि न, आद्युदात्ता न चेवष्टापत्तिः । “जहीन्या अतूिण पणिम् । दूरे वा ये अन्ति वा कचिदक्तूिण हसीत्यत्तूिणम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् । दशपादीवृत्तौ तु “अदेत्रिन्निच' इति पठित्वा चकारात्तूिबित्युक्तम् । तदपि न, त्रिनिचश्चित्वस्य व्यर्थत्वात् । इकारेणैव नकारपरित्राणे सति प्रत्ययस्वरेणैवेष्टसिद्धेः । अत एव “वधैदु शसान्’ इति मन्त्रस्य भाष्ये ' अदेत्रिनिश्च इति माधवः । ‘न लुमताङ्गस्य’ इति सूत्रे कैयटोऽप्येवमाहेति दिक् । पतत्तिरिति ॥ पक्षि त्वर्थे इनि तु पतत्री पतत्रिणौ इत्यादि । मृकणिभ्यां ॥ 'मरीचि कृपणे दीप्तावृषिभेदे च दृश्यते' इति विश्वः । 'मरीचिर्मुनिभेदे ना ग इति मेदिनी । “कणीचिः पुष्पितलतागुञ्जयोः शकटेऽस्त्रियाम्' इति च वेञ्जः ॥ 'वीचिः स्वल्पे