पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६२५
बालमनोरमा ।

३९९ । वहियुभ्यां णित् । वाहसोऽजगरः । यावसस्तृणसङ्घातः ।

४०० । वयश्च । वय गातौ । वायसः काकः ।

४०१ । दिवः कित् । दिवसम्-दिवसः ।

४०२ । कृशृशालकालगादभ्याऽभच । करभ । शरभः । शलभः ।

४०३ । ऋपिष्टषिभ्यां कित् । ऋषभः । वृषभः ।

४०४ । रुषानल्लुष्च । ‘रुष हिंसायाम् ' । अस्माद्भच नित्कित्स्यात् लुषादेशश्च । “लुषभो मत्तदन्तिनि' ।

४०५ । रासिवलुिभ्याञ्च । रासभः । वलभः ।

४०६ । जूविशिभ्यां झच । जरन्तो महिषः । वेशन्तः पल्वलम् ।

४०७ । रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि । रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जावन्त अाषधम् । प्राणन्ता वायुः । षत्वान्डाष् । रोहन्ती ।

४०८ । तृभूवह्निवसिभासिसाधिगडिमण्डिजिनान्दिभ्यश्च । दशभ्यो इच्छस्यान् । स च षिन् । तरन्तः समुद्रः । तरन्ती नौका । । २भवन्तः काल वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटा दित्वान्मित्वं ह्रस्वः । 'अयामन्त-' (सू २३११) इति णेरय । गण्डयन्तो जलदः । मण्डयन्ता भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्ता नन्दक ।

४०९ । हन्तेर्मुट् हि च । हेमन्तः ।


मेदिनी । ‘वेअतुट च' इति पठिन्वा “वी गल्यादिषु' इति धातुरुदाहृत । वाहयुभ्याम् ॥ 'अजगर शयूवाहस इत्युभा' इत्यमर । “वा तु लीबे दिवसवासरौ' इति च । कृशू ॥ 'करभा मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते' । “शरभस्तु पशौ' इति मेदिनी । “समौ पतङ्ग शलमौ' इत्यमर । 'कलभ करिशाबक.’ इति च । “गर्दभ चेन्नकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयो ' इति मेदिनी । ऋषिवृषिभ्यां कित् ॥ 'ऋषभस्त्वौष धान्तरे । स्वरभिदृषयो कर्णरन्ध्रगर्दभपुच्छयो । उत्तरस्थः स्मृतः श्रेष्ठ स्री नरान्,ारयोषिति । शूकशिम्ब्यां शिरालायां विधवाया काचन्मता ।।' इति मेदिनी । “वृषभ श्रेष्ठवृषयो ' इति च । रासिवलिभ्याञ्च ॥ ‘रास् शब्दे' 'वल सवरणे'।'वल्लभो दयितेऽध्यक्ष सलक्षणतुरङ्गमे इति च मेदिनी । विशिभ्यां झच ॥ बाहुलकादर्हतेरपि झच् । 'अर्हन्तः क्षपणको जिनः’ इति वक्रमादत्यकाशः । तृभू ॥ इह नन्दिण्यन्त । तदाह । नन्दयन्त इति ॥ उज्ज्वल दत्तस्तु नन्दन्त इत्युदाहृत्य पूर्वसूत्रेण गतार्थतामाशङ्कय अनाशीरर्थ नन्दिग्रहणमित्याह । तन्न । 79