पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१२
[उणादिषु
सिध्दान्तकौमुदीसहिता


२८८ । वनेरिचोपधायाः । वेन्ना नदी ।

२८९ ॥ च । दीघचारणसामथ्र्यान्न गुणः । स्यून आदित्यः । बाहुलकात्केवलो नः । । उट । अन्तरङ्गत्वाद्यण् । गुणः । स्यान

२९० । कृवृनृासदुपन्यानस्वापभ्या नित् । कण । वर्णः । ‘जर्णश्चन्द्रे च वृक्षे च' । सेना । द्रोण । पन्नो नीचैर्गति । अन्नमोदनः । स्वप्रेो निद्रा ।

२९१ । धेट इच । 'धेनः सिन्धुर्नदी धेना' ।

१९२ ।। तृषिशुषिरासेिभ्यः कित् । तृष्णा । शुष्णः सूर्यो वहिश्च । रत्रं

२९३ । सुब्बो दीर्घश्च । सूना वधस्थानम् ।

२९४ । रमेस्त च । रमयतीति रन्नम् ।

२९५ । रास्रासास्रास्थुणावीणाः । रारुन्ना गन्धद्रव्यम् । सारुन्ना गोगल कम्बलः । स्थूणा गृहस्तम्भः । वाणा वलका ।

२९६ । गादाभ्यामिष्णुच । गेष्णुर्गायनः । देष्णुर्दता ।


चिह्मयोः कृीवौ । रामभ्रातरि पुछिङ्गो हसयेोषायां लक्षणा सारसयोषायां लक्ष्मणा इति व्यवस्थे त्यर्थः । 'लक्षण नान्नि चिहे च सारस्यां लक्ष्मणा वचित् । लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुसि स्यात् सश्रीके चाभिधेयवत्' इति मेदिनी । कोशे तु सारस्यामपि निर्मकारः स्वीकृत । वेन्नेति ॥ लघूपधगुणः । बाहुलकादात । एतच्च 'च्छेो. शठ् इति सूत्रे वृत्तौ ‘ येन विधि ' इति सूत्रे कैयटग्रन्थे च स्पष्टम् । “स्योनः किरणसूर्ययो' इति मेदिनी । कृवृ ॥ 'कर्णः पृथाज्येष्ठसुते सुवर्णाद्रौ श्रुतावपि' इति विश्वमेदिन्यौ । 'वृञ् वरणे दीर्घपाठे तु 'वृ वरणे ' । 'वर्णो द्विजादिशुकादियशोगुणकथासु च । स्तुतौ ना न स्त्रिया भेदे रूपाक्षरविलेखन' इति मेदिनी । विश्वमेदिनीस्थमाह । जर्ण इति ॥ 'जर्णो जीर्णदुमन्दुषु इति हेमचन्द्र । 'द्रोणेऽत्रियामाढके स्यात् आढकादिचतुष्टये । पुमान् कृषीपतौ कृष्णकाके स्री नीवृदन्तरे । त्रियाङ्काष्ठाम्बुवाहिन्याङ्गवादीनामपीष्यते । अन्न भक्त च भुत्ते स्यात् । खप्तः खापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्’ इति मेदिनी । धेट इञ्च ॥ ‘धेना नद्या नदे पुमान् इति मेदिनी । “धनः समुद्रे नद्याञ्च धना' इति विश्व । श्लोको धारेत्यादिषु सप्तपञ्चाशत्सख्या केषु वाड्नामसु धनेति वैदिकनिघण्टौ पठितम् । अत एव “धना जिगाति दाशुषे । इन्द्र धेना भिरिह मादयस्व' इत्यादिषु धना वागिति व्याख्यात भाष्ये । तृषिशुषि ॥ ‘त्रि तृषा पिपासा याम्' । ‘तृष्णा लिप्सापिपासयोः' इति विश्व । सुञ्जः ॥ सूनाऽधोजिह्निकापि च' इति नान्ते अमरः । ‘सून प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलकण्डिकयोः स्त्रियाम्' इति मेदिनी । रमेस्त च ॥ 'रन्न स्वजातिभेदेऽपि मणावपि नपुसकम्' इति मेदिनी ।